________________
काव्यमाला।
स० श्लो० पृ० |
स० श्लो० पृ. निशि कैरवैर्मुकुलितैर्वि ९ । १७ । ५८ / परिग्रहं नाहमिमं क १३ । ८ । ७९ निस्तलस्तिलको नासा१२। ५। ७३ | परितुष्यति स्म चरणा१०।३०। ६५ निहंसि निःशेषमशेष ५। ६४ । ३५ | परिप्लुतो यैरभिषेकवारि५। ६७ । ३६ नीचनीतनिभृतेभकु ४ । ४० । २७ / परिलङ्घनीयगगनान्त ९। २। ५७ नूपुरध्वनिभिः स्त्रीणां ८। २। ४९ / परिष्कृताः सूर्यरथाश्व ५। २४ । ३२ नृत्यं यत्रात्यन्तकान्तं ११ । २० । ६८ परिस्फुरद्रुचिरपराग २। ४४ । १३ नृपाज्ञया तदनु निशा २ । ३३ । १२/ परिस्फुरन्मण्डलपुण्डरी १ । ३७। ४ नेमिर्विशालनयनो नय ६ । ५१ । ४१ / परिहृताखिलदिक्पतिसे ६। ३ । ३७ नेमेः कङ्कणरत्नौघप्र १२। ३ । ७२ | पाणिपल्लव विन्यस्त १२ । ५५ । ७७ नेमेरस्मन्नन्दनस्यानु ११ । ४८ । ७१ | पाणिभिर्निजविमानजा ४ । ३६ । २७ नेमेळल्यातिकमात्का १।१०। ६७ | पाण्डिमाविरभवद्यथा ४।६।२४ नोद्यानचन्द्रकिरणाहित ७ । ५२ । ४९ / पादाहत्या प्रफुल्लस्य के ८। १९ । ५१ नो वर्णानां संकरो य ११ । १३ । ६८ पार्श्वतः प्रथितवप्रविभ्र ४ । ४६ । २८ न्यस्यमाना मुहुयूंना ८ । ७५ । ५६
कामना ।।७५। ५६ | पिपीलिकादयस्त्वेते १५। ५४ । ९६ पटमन्दिरेषु रजनीप १०। ४२ । ६६ पिशहितास्तीरतरुप ५। २० । ३१ पथिकमानसकाननपाव ६ । १८ । ३८ | पीयूषरश्मिरिव लोक ३ । ४१ । २२ पदं विन्यस्य हृदये ८।३। ४९ पुत्रजन्म पुरुषाय क ४ । २२ । २६ पदजानुलसद्भुजालतः१४ । ७।८७ | पुरःसरः पुरोपास्तक्रूर ८ । ४५ । ५७ पदप्रतिच्छन्दविलोक १३ । २९ । ८१ पुरंदरस्याथ पुरःसरैः ५। १४ । ३१ पद्मकेसरसंख्यानधूते ८ । २२ । ५१ पुरंदरेच्छासमकालम ५। ४ । ३० पद्मासनस्थः स्फुटपद्म १। ६।१ पुरोगैरनुगैः स्फारा १२ । २३ । ७४ पयसा नभसः प्रपेतु १४ । ३१ । ९० पुरोऽवतीर्णप्रियकण्ठ ५। ३९ । ३३ पयोधरैरश्चितमेकतः ५। १८ । ३१ पुष्पकन्दुकमुत्क्षिप्त ८।३२ । ५२ पयोधृतिप्रगुणशरीर २।५४ । १४ | पुष्पपल्लवफलौघशालि ४ । २१ । २५ पयोमध्ये पुरन्ध्रीणां ८।४८ । ४६ पुष्पवृष्टिर्बभूवाथ तं १५। १ । ९२ परसंतापविच्छित्तिहे १२ । १० । ७३ | पुष्पावकीर्णकबरीजित ३ । ३५ । २१ परस्परव्यतिकरचित्र २। ५८ । १५ पूगत्वमार्जितैर्दन्तै ८।७६ । ५६ पराङ्मुखारिक्ततयामि ५। ५५ । ३४ ( पृथ्वीकायादयो ई १५ । ५३ । ९६