________________
६२
'काव्यमाला। दृढमासजेरुरसि वक्रमर्पयेर्मणितं च पूर्वगुणितं प्रकाशयः। प्रियसंगमेष्विति सखीभिरीरिता कृतकं प्रकोपमकरोन्नवा वधूः ॥५४॥ रमणो न यावदुपयाति मन्दिर निशि तावदद्भुतमनोभवा परा । तदुपान्तिकं प्रचलिताथवोत्सुकं प्रणयः करोति कतमं न वस्तुषु ॥५५॥ विधाय वेषान्रुचिरान्सरागं जगाम तन्वीं निशि सर्व एव । सद्वेषरागः पुरुषः प्रयाति को वा न योगं तनुभिः प्रकामम् ॥ ५६॥
दूरोद्दीपितधामकामदहनोत्तप्तानि संदंशक- . __ प्रायैरंशुभिरायतैर्विरचयत्नुच्चैर्वपुःपीडनम् । लोहानीव खराणि मानविधिना द्वन्द्वानि देवो मिथ
श्चन्द्रः संघटयांचकार ललितक्रीडामहासूत्रभृत् ॥ ५७ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये चन्द्रोदयवर्णनो नाम
नवमः सर्गः।
दशमः सर्गः। अथ मन्मथज्वलनवृद्धिविधाविव सर्पिरर्पितमनः प्रमदम् । विशदं सुगन्धि सरसं शिशिरं मधु पातुमारभत कामिजनः ॥ १ ॥ उररीकृतानि मुदितैर्मधुपैर्मधुनः पदानि सुरभीणि भृशम् ।। कनकोज्ज्वलानि कमलानि बभुश्चषकेषु तुल्यगुणयोगितया ॥२॥ असमग्रवाग्भिरवधूतगलद्वसनैर्धरापतनधूसरितैः। मधुपानलौल्यवशतो विवशैरनुभूयते म तरुणैः शिशुता ॥ ३ ॥ मदिरोदकप्लवपराभवतः परिहृत्य नूनमधरं विधुरः। यदुयोषितां नयनवारिरुहद्वितये व्यधादरुणिमा वसतिम् ॥ ४ ॥ प्रणतिप्रशान्तमपि कापि वधूरधिकृत्य विप्रियमपेतमु(मोदा । तरसावतंसकमलेन मुहुर्मुहुराजघान दयितं कुपिता ॥ ५॥ .