________________
काव्यमाला ।।
स० श्लो. पृ०।
' स० श्लो. पृ.
रक्षालक्ष्य प्रोल्लसनी ११ । २७ । ६९ | राजदारांस्तरङ्गाग्रह ८।४६ । ५३ रजो मदजलासारैर्वा १२ । १९ । ७४ | राजमानमृगदूर्वमैन्द ४ । २४ । २६ रजुभिः संयतास्ते च १५ । ६२ । ९७ / राजीमती निजमनो ११ । ५४ । ४१ रणझणन्मणिमयकङ्क २ । ३६ । १३ | राज्ञा करव्यतिकरे ३। २ । १५ रणज्झणन्मणिमयंकि २ । ५६ । १४
राज्यश्रिया तस्य त १३ । ४४ । ८३ रत्नकुण्डलयोः का १२। ४ । ७२
राधाव्यधाभ्यासपरे १।३६ । ४ रत्नकेयूरनिष्ठयूतैः १२ । ३८ । ७६
रामा श्यामरुचिः का ८।७१ । ५५ रत्नराजिफणमण्डलो ४।५१ ॥ २८
रुचिरचन्दनराजिम ६ । २२ । ३८ रत्नसंमृतविशालकुक्षि ४ । ३८ । २०
रुषा वनान्तर्महिषाधि ५। ३५ । ३३ रदिनो दिशा प्रियत ९ । ३५। ६०
रेजतुश्चामरे चन्द्रचा १२ । ११ । ७३ रमणाग्रपाणिनिहिता १० । २४ । ६४ | रेजुर्दैवागारशृङ्गेषु य ११।२१।६८ रमणीयतया न केव १४। २।८७ रेजे दलच्चम्पकचारु १।४९ । ५ रमणेषु तालपटहप्र १०।६।६३ रोचिरीश्वररथोद्धता ७ । १४ । ४३ रमणो न यावदुपया ९।५५। ६२ लक्ष्मीवद्भिः स्वर्णकु ११ । २२ । ६८ रम्भारामा कुरबकम ७।५० । ४७ लक्ष्मीवन्तं क्षत्रधर्मा ११ । ४७ । ७१ रम्भाभिरामं सततं ८।१०। ५० लब्धादेशः केशवः ११।११।६७ रम्याः सुराष्ट्राभिधया १ । २८ । ४ लसमानमीनमकरो ९।४।५७ रम्यारामस्थायिनी ११ । २४ । ६८ लहरीहृतप्रथितफेन ९। ७ । ५७ रम्यां जनानन्दकरी १। ७८ । ८ लुप्तं चकोरवयसाम ३। ५। १६ रवित्रस्ततमःस्तोमशर ८ । २८ । ५२ लुलबृहच्चामरपुच्छमा ५ । ४६ । ३४ रविरस्तभूधरशिरःस ९। ६।५७ | वंशो यस्याशेषवंशा ११ । ४४ । ७० रवेरधः सानुपतत्पता ५ । १९ । ३१ | वचोऽथवा प्रकृतिव २ । २३ । ११ राजकुञ्जरमनःप्रहर्षि ४। ९ । २४ | वञवह्निविरहेण हा ४ । १२ । २५