SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वृक्षर्वसन्ततिलकायितपुष्पजात भद्राकृतिव्यतिकरै तसूर्यकुम्भैः । जातप्रमोदगुरुरेष विशेषतुङ्गो पूर्वापरावनुकरोति गिरिगिरीशौ ॥ ५१ ॥ नोद्यानचन्द्रकिरणाहितमारशङ्काः __सर्पाः स्फुरन्ति शबरीरहितैः पुलिन्दैः। . नोद्यानचन्द्रकिरणाहितमारशं का नेच्छन्ति साकममरैरिह कन्दरासु ॥ ५२ ॥ हेलाविहारिचमरीगुरुपुच्छयष्टि__ सन्मार्जनीभिरपनीतरजःकणासु। . कुर्वन्त्यमुत्र लतिकाः कुसुमोपहारं • वातैर्धताः क्षितिरुहां विपिनस्थलीषु ॥ ५३ ।। आइतकाञ्चिरुचयो नवबर्हदाना __ भूर्जत्वचा रचितचारुदुकूललीलाः । गुञ्जाफलप्रथितहारलताः सहेल मेताः पुलिन्दललनाः सरसि व्रजन्ति ॥ ५४॥ रवक हे कोमलध्वान । नेमेः संबोधननामैतत् । पुनः कीदृशी कुः । कमलारम्भा. रामा। कमला लक्ष्मीः, रम्भा अप्सरसः, ता एव रामाः स्त्रियो यस्यां सा । गिरिभूमौ रामाः क्रीडार्थमायान्ति । अत्र कमलारम्भा एव रामा ज्ञेयाः। तथा-अकु. रवककमला । कुत्सितं राजन्त इति कुरा न कुरा अकुराः शोभमाना वका वृक्षवि. शेषाः कमला हरिण विशेषाश्च यस्यां सा अकुरवककमला ॥' इति. १. वनमयूरयुद्धारोपितमरणशङ्का इत्यर्थः. २. उद्यानेन चन्द्रकिरणैश्च धारितं कामसुखं का नेच्छन्तीत्यर्थः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy