SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नेमिनिर्वाणम् । दूर्वाक्षतैर्मलयजेन घनेन दघ्ना विभ्राजितं कनकभाजनमाददाना । तत्रोग्रसेननृपतेर्दयिता वरस्य कर्तुं विवाहमहमङ्गलमग्रतोऽभूत् ॥ ७० ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये वरागमनो नाम द्वादशः सर्गः । १३ सर्गः] त्रयोदशः सर्गः । अथो रथाद्यावदियेष नेमिस्तत्रोत्तरीतुं तरुणार्कतेजसा । शुश्राव तावत्स विवाहयज्ञे बद्धस्य शब्दं पशुसंचयस्य ॥ १ ॥ श्रुत्वा तमार्तध्वनिमेकवीरः स्फारं दिगन्तेषु स दत्तदृष्टिः । ददर्श वाटं निकटे निषण्णः खिन्नाखिलश्वापदवर्गगर्भम् ॥ २ ॥ तं वीक्ष्य पप्रच्छ कृती कुमारः खसारथिं मन्मथसार मूर्तिः । किमर्थमेते युगपन्निबद्धाः पाशैः प्रभूताः पशवो रटन्तः ॥ ३ ॥ श्रीमन्विवाहे भवतः समन्तादभ्यागतस्य स्वजनस्य भुक्त्यै । करिष्यते पाकविधेर्विशेष एषां वसाभिः स तमित्युवाच ॥ ४ ॥ श्रुत्वा वचस्तस्य स वश्यवृत्तिः स्फुरत्कृपान्तःकरणः कुमारः । निवारयामास विवाहकर्माण्यधर्मभीरुः स्मृतपूर्वजन्मा ॥ ५ ॥ अनुत्तरत्यत्र रथान्निषिद्धनिःशेषवैवाहिकसंविधाने । सविस्मयः किं किमिति ब्रुवाणः समाकुलोऽभूदथ बन्धुवर्गः ॥ ६ ॥ उत्तीर्यते किं न पताकिनोऽस्मान्माङ्गल्यमेतच्च निषिध्यते किम् । इत्युग्रसेनादिषु भाषमाणेष्वभाषत व्यक्तमिदं कुमारः ॥ ७ ॥ परिग्रहं नाहमिमं करिष्ये सत्यं यतिष्ये परमार्थसिद्ध्यै । विभोगलीला मृगतृष्णिकासु प्रवर्तते कः खलु सद्विवेकः ॥ ८ ॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy