SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४६ काव्यमाला | जलोर सिस्थपद्मपत्रकञ्चकं वपू रसाकुलं वहत्यसौ स्फुरत्सितद्विजम् । अशोकमालिनी नदी यथा वधूर्वरा लसद्रुणौघलोहितांशुकावृतान्वगम् ॥ ३८ ॥ `अत्र नित्यस्फुटत्पुष्पलीलातरौ किन्नरद्वन्द्वसंगीतरम्ये गिरौ । काननान्यागता का न दिव्या वधूः स्रग्विणी जायते जातचेतोभवा ॥ भूतनिकायशुभप्रद मेरुगिरिसनाभौ काननराजिभिरत्र हि मन्मथशरमाला । शश्वदुदीरित कोरकवीथिभिरुरुदेव प्रेमणि संम्रियतेऽलिसुपिच्छनिकरकाया ॥ ४० ॥ अच्युतं विलसन्मणिचक्रकः काननावलिभासुरविग्रहः । रोचिषा हरितेन महानसौ लोकनाथ विडम्बयते नगः ॥ ४१ ॥ इह वसति विपुलगुणमणिरवनौ विजलजलपटलधरधवलतनौ । सततसरिदनुकृतसु विकटजटे धरणिभृति गिरिश इव शशिकलिका ॥ ४२ ॥ आरुह्य शैलेऽत्र निःशेषघातौ तत्त्वज्ञ कीर्तिं तवाभाषमाणा । बध्नाति गीतं लयग्राहिरागं 'देवी न का निर्मितानेकभङ्गम् ॥ ४३ ॥ शिवाश्लिष्टकायः परित्यक्तमायः । अयं सोमराजी क्षपायां नगेशः ॥ ४४ ॥ मत्तेजक्षतजोक्षिताग्रनखरन्यासेन लक्ष्मीमसौ जत्वारोपकृतामिवेह दधती नि:शेषभूभृद्वसौ । १. विध्वङ्कमालाया नामान्तरं भवेत्.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy