SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४१ ७ सर्गः] नेमिनिर्वाणम् । कान्तारभूमौ पिककामिनीनां कां तारवाचं क्षमते स्म सोढुम् । कान्ता रतेशेऽध्वनि वर्तमाने कान्तारविन्दस्य मधोः प्रवेशे ॥ ४६॥ जहुर्वसन्ते सरसीं न वारणा बभुः पिकानां मधुरा नवा रणाः । रसं न का मोहनकोविदार कं विलोकयन्ती बकुलान्विदारकम् ॥४७॥ मधुरेणदृशां चक्रे शशिना मानविप्लवम् । मधुरेण दृशां चके मन्मथज्वलितात्मनि ॥४८॥ ततिरतन्यत भीरुषु चाटवी युवभिराप्यत पुष्परुचाटवी । रुरुचिरे शिशिरात्ययचार वः शशिरुचोऽन्यभृतस्य स चारवः॥४९॥ दृष्ट्वा वसन्तमथ तं मधुपानवन्तं __ यूनां गणं विदधतं भैधुपानवन्तम् । याति स्म रैवतिकभूभृति यादवानां __ वर्गस्ततिं वहति रम्यतया देवानाम् ॥ ५० ॥ नेमिर्विशालनयनो नयनोदितश्री___रभ्रान्तबुद्धिविभवो विभवोऽथ भूयः । प्राप्तस्तदेति नगरान्नगराजि तत्र - सूतेन चारु जगदे जगदेकनाथः ॥ ५१ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये वसन्तवर्णन मम षष्ठः सर्गः। सप्तमः सर्गः। 'वृत्तं व्रजति न भङ्गं यदीयतत्त्वैकचेतसां विदुषाम् । जन्मभयास्तरसास्ते भान्त्येतस्मिन्गुणाः ख्याताः ॥ १ ॥ १. विदारकं निरपत्यं यथा स्यात्तथा। निरपत्यायाः संभोगक्षमत्वात्. २. मृगलोचनानाम्.. ३. भ्रमरान्पालयन्तम्. ४. मद्यम्. ५. वनानाम्. ६. विगतभवः. ७. जनमभयाः तरसा इत्यष्टौ गणाः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy