________________
काव्यमाला।
मुनिगणसेव्या गुरुणा युक्तार्या जयति सामुत्र । चरणगतमखिलमेव स्फुरतितरां लक्षणं यस्याः ॥ २ ॥ _ वनमिह दृष्ट्वा कुसुमसमृद्धम् ।
चरति नगं किं शशिवदनान्यम् ॥ ३ ॥ अत्र महीभृति भूभृन्नाभौ गोत्रविभूषण पुष्प्यत्युच्चैः । काननराजिमुखेषु व्यक्तामोष्ठदलाकृतिक बन्धूकम् ॥ ४ ॥ विद्युन्माला दण्डोद्दामश्रीकाः कामं मेघा नाम । कृष्णच्छत्रच्छायां तुझा बिभ्रत्यस्मिन्नेते नागाः ॥ ५॥ . यदूनामुत्तंस त्रिदशपरिचर्योक्तमहिम
न्सदैवास्मिन्दावज्वलनमतिदूरत्रसदिभम् । लसद्विद्युद्दामा प्रशमयति संतापितनुगं
पयोधारासारैर्नवजलदमाला शिखरिणी ॥ ६ ॥ इहावहन्न का तटी जलेरुहां रजो गिरौ । विभो सदा सुराचलप्रमाणिका सुवर्णगौः ॥ ७ ॥ प्राप्य वसन्तं हर्षादम्भः पूर्णनदीके माद्यद्भुङ्गम् । अत्र गिरीन्द्रे श्रीमन्नागं क्रीडति नित्यं दिव्यं युग्मम् ॥ ८ ॥
कासारेष्विह हि निम्नक्षीरापूररुचिरेषु । गौराङ्गी हृदि रतेच्छां दत्ते हंसरुतमीश ॥ ९ ॥ चम्पकचूतैर्भूतलभागप्रापितपादैरत्र समस्ता । केन न जज्ञे सिंहनिनादक्ष्माभृति भूमी रुक्मवतीयम् ॥ १० ॥ का-न-श्रीमन्नभिनवकामव्यालश्रेणी कलयति कुम्भौ ।
१. सप्त. २. चरित्राश्रितं, पादाश्रितम्. ३. अन्यम् । नगणयगणात्मकं शशिवदनाछन्दः.