SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] नेमिनिर्वाणम् । सविकासकैरवकपालमालया तुलयांचकार हरमिन्द्रदिङ्गः ।। २२ ॥ असूजा विलिप्त इव नव्यचन्द्रिकाप्रसरेण किंचिदुपनीतशोणिमा। : क्षणमर्धचन्द्रदलिताप्रविग्रहस्तमसः कबन्ध इव संचयोऽभ्रमत् ॥ २३ ।। तमसा विलुप्तमिह पूर्वपर्वतः क्षितिमण्डलं निजमवेत्य सर्वतः। मृगवर्णलाञ्छितमदर्शयत्पुरः पृथुताम्रशासनमिवेन्दुमण्डलम् ॥ २४ ॥ उदयेऽभिताम्ररुचिरिन्दुरुल्लसच्छशलाञ्छनच्छवि रराज तत्क्षणम् ।। मृगनाभिपत्रलतिकापरिष्कृतः क्षणदाकपोल इव कुङ्कुमारुणः ॥२५॥ तिमिरस्य विश्वनयिनो निपातनप्रतिमल्लतां कलयता कलावता । अरुणेन कोपनतयेव विग्रहः सहसा न्यरुद्धत समुद्धतैः करैः॥ २६ ॥ प्रथमं जपाकुसुमकान्तिकुङ्कुमस्तबकोपमं दशशताक्षदिङ्मुखे । . दहशे नभो महिषमूर्ध्नि चन्द्रकप्रतिमं ततो धवलमिन्दुमण्डलम् ॥२७॥ किरणप्ररोहशरराजिराजितं भुवनं विजेतुमभिवाञ्छतो निशि । श्रवणान्तकृष्टवलयीकृतं बभौ मदनस्य चापमिव बिम्बमैन्दवम् ॥ २८ ॥ वनमालया कलितकान्तिसंपदः प्रथमानपादतटिनीविराजिनः । उदयाचलस्य सविधे विधुः श्रियं श्रयति स्म शङ्ख इव दानवद्विषः॥२९॥ स्फुटराजमानकरराजिदन्तुरं दधतोद्धरं मुखमिवोरुमण्डलम् । दलिताञ्जनोदरसहोदरद्युतिः कवलीकृतस्तिमिरराहुरिन्दुना ॥ ३० ॥ हिमदीधितिः स्फुटकलाकलापभृत्प्रकटीभवद्भिरिपयोधरश्रियः। उदतारयन्नवनिशामृगीदृशः खकरैस्तमोनिकरनीलकञ्चकम् ॥ ३१ ॥ प्रतिदिङ्मुखप्रसृतकान्तिजालके शशमृत्युपव्रजति लुब्धकाधिपे । परिहृत्य पङ्कमिव कश्मलं नभो निभृतं ययौ तिमिरशूकरः कचित् ॥३२॥ १. कलानां षोडशानां समूहम्, चतुःषष्टिः कलाश्च कामशास्त्रे प्रसिद्धाः. २. गिरितुल्यस्तनयोः पर्वतानां मेघानां च. ३. 'जालं समूह आनायः' इत्यमरः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy