SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] नेमिनिर्वाणम् । पुष्पोन्मर्दामोदसंस्कारहारी यस्मिन्मन्दः सर्वथाभूत्समीरः ॥ २४ ॥ तर्केष्वेवाश्रावि नाम च्छलानां पक्षिष्वेवोच्चाटनं यत्र सुस्थे । यस्मिन्मुक्त्वा शब्दविद्यां विकारो नो वर्णानां नैव नाशोऽपि जातः॥२५॥ पौरस्त्रीभिश्चन्द्रशालागवाक्षप्रक्षिप्ताक्षिप्रान्तलक्ष्यीकृताङ्गः । द्वारोपान्ताबद्धगन्धद्विपेन्द्रं स प्रासादं भूपतेराससाद ॥ २६ ॥ रक्षालक्ष्यं प्रोल्लसन्नीलकण्ठं प्राप्तं शोभां चारुचन्द्रोदयेन । आबिभ्राणं पार्वतीमुन्नतिं च प्रान्तप्रेडद्योमसिन्धुं यथेशम् ॥ २७॥ शौर्योदायैश्वर्यधुर्यान्नरेन्द्र श्लोकान्द्वारे बन्दिवृन्दैरधीतान् । विस्तीर्णत्वादुत्थितेनैव कामं प्रत्यारावेणोच्चकैरुच्चरन्तम् ॥ २८ ॥ कर्तुं सेवामङ्गणे संगतानां सामन्तानामातपत्रैः प्रफुल्लैः। । पद्माकारैः पद्मवासाविलासस्थानच्छायामाश्रयन्तं समन्तात् ॥ २९॥ भूभृत्कान्ताकेशसंस्कारधूमस्तोमश्यामैरिन्द्रनीलांशुजालैः । जालोद्गीर्णैः शृङ्गलमाम्बुवाहच्छेदभ्रान्ति भावयन्तं जनस्य ॥ ३०॥ दानाम्भोभिर्यामसामोद्भवानां भूयोभूयः संभृतास्तोकपङ्कम् । शश्वल्लीलासंचरद्वारनारीमञ्जीराणां भांकृतैः क्लुप्तशोभम् ॥ ३१ ॥ धुरेश्वेर्हषमाणैः सहर्ष पूर्वाख्यातं द्वारपालैरिवाथ । अभ्युत्तस्थौ स्यन्दनादुत्तरन्तं हन्तारं तं दानवानां नरेन्द्रः ॥ ३२ ॥ भूषारत्नश्रेणिरश्मिप्ररोहै राकृष्टौ स्नेहसूत्रैरिवैतौ । खैस्तेजोभिः पर्वणीव स्फुरन्तो चन्द्रादित्यौ गाढमाश्लिष्यतः स्म ॥३३॥ १. 'प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभासच्छल जाति-निग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः।' 'अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् ।' इति तार्किकाणां मतम्. २. रक्षणेन पालनेन च. ३. नीलः कण्ठः, नीलकण्ठो मयूरश्च.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy