________________
६८
काव्यमाला।
नो वर्णानां संकरो यत्र चित्रादन्यत्रासीत्सौधभित्तिप्रतिष्ठात् । । नो वा बन्धः कामिनां केशपाशान्मुक्त्वा रत्याकर्षणेन प्रकीर्णान् ॥१३॥ प्रासादानामेभिरुच्चैः शिरोमिनों मार्गस्ते स्यन्दनस्यात्र मागाः । यत्र श्रेणिः किङ्किणीनां क्वणन्ती प्रत्याख्यातीवार्कसूतं ध्वजस्था॥१४॥ यस्मिन्वेलद्वैजयन्ती लताभ्यस्त्रस्यद्वाहस्यन्दनोन्माथशङ्की । शके त्यक्त्वा मार्गमर्कः कदाचिद्गच्छत्याशां दक्षिणामुत्तरां वा ॥ १५॥ नक्तं नक्तं सक्तनक्षत्रमालं वृत्तं रेजे यत्र व विशालम् । भावन्मुक्तामण्डलेनेव बद्धप्रान्तं कान्तं कुण्डलं भूतधान्याः ॥ १६॥ धाम्नो धाम्नः श्रीमतां द्वारि रम्भाः सुभ्रूः का नो मञ्जुघोषा सुकेशी । यत्रान्यैव श्रीः प्रभूताप्सरोभिः खर्गः साम्यं तस्य किंचित्प्रपेदे॥१७॥ यत्र स्त्रीणां मध्यदेशे वलीभिलावण्याम्भोनिम्नगाभिः पवित्रे। कृत्वा नाभीकन्दरायां तपांसि प्रायः कामोऽभूद्विजेता त्रिलोक्याः ॥१८॥ प्राकारोऽन्तर्दीर्घिकायाः सुदीर्घः खच्छः खच्छे वारि संक्रान्तमूर्तिः। यत्र स्कन्धारुढसूर्योपतापाद्धारम्भो मजनायेव रेजे ॥ १९॥ नृत्यं यत्रात्यन्तकान्तं वितेनुर्लीलोद्यानस्थायिनः केकिनोऽपि । यत्र श्रीमन्मन्दिरे पञ्जरस्थाः पेटुः कीराश्चापि कां कां न विद्याम् ॥२०॥ रेजुर्देवागारशृङ्गेषु यत्र न्यस्ताः कुम्भाः प्रोल्लसच्छातकुम्भाः। ध्वान्ते नक्तं प्रेतां खेचराणामुयोतार्थं व्योग्नि दीपा इवोच्चैः ॥२१॥ लक्ष्मीवद्भिः वर्णकुम्भर्निखातैराभाति म क्ष्मातलं केवलं नो। प्रासादानामुन्नतानां नितान्तं प्रान्तप्रोतैर्यत्र तारापथोऽपि ॥ २२॥ मज्जन्तीनां योषितामङ्गरागैर्यत्राजलं वासिताखम्बुजानि । कर्पूरश्रीखण्डकस्तूरिकाणां गन्धं क्रीडादीर्घिकासूगिरन्ति ।। २३ ॥ रम्यारामस्थायिनीनां लतानामासाद्येवासक्तिमश्रान्तमेव ।