________________
नेमिनिर्वाणस्थश्लोकानां सूची।
स० श्लो० पृ० :
स०-श्लो० पृ. अकरोत्स प्रभावेण १५ । ७८ । ९८ | अथ तीव्रतरप्रभा १४ । १९ । ९० अकारणखलस्येन्दो ८।५३ । ५४ अर्थ तीव्रतरव्रत · १४ । ४१ । ८९ अक्षाणि प्राप्य कारी १२ । ५६ । ७७ | अथ मृपतिरुपेतहर्ष ३। ४४ । २३ अङ्गदाद्यवृतो रामः १२। ७ । ७३ अथ प्रभोरस्य पुरः ५। ६३ । ३५ अङ्गभङ्गं सरोमाञ्चं १२ । ६२ । ७८ | अथ प्रश्नं तमाकर्ण्य १५ । ४९ । ९६ अङ्गरागः कुमारस्य १२। ८ । ७३ | अथ मन्मथज्वलन १०। १।६२ अङ्गरागो वयस्यामि ८।६८। ५५/- अथ मृगाङ्क इवाभि ६। १।३६ अङ्गहारविधौ सुर ७ । १३ । ४३ | अथ विकासिकुशे ६।१७ । ३८ अङ्गेन तुङ्गकुचकुम्भ ३ । १८ । १८ अथ सलिलविलासं ८।८।५६ अचिन्त्यचिन्तामणि ५। ४८ । ३४ | अथाग्रगामिना भूमि १२ । ४८ । ७६ अच्युतं विलसन्म ७ । ४१ । ४६ अथात्मजं 'श्रीवसु : १। ७३ । ८ अजस्रमासन्नसहस्र ५। १७ । ३१ | अथादेशं सुरेशस्य १५। १५ । ९३ अञ्जनं मलिनच्छायं १२ । ३७ । ७५ | अथान्यदा दानविभो १३ । ६९ । ८५ अञ्जनीकृत्य कस्तूरी १२ । ५१ । ७६ | अथापगतमानव १४ । ४८ । ९१ अतिथीभवन्तमथ तं ९। १ । ५७ / अथापरेधुर्विदितं . १३ । ५७ । ८४ अतिदूरमुज्झितदुकू १० । २८ । ६४ अथारुह्य रथं नेमि १२ । १३ । ७३ अतिमात्रपीतमदिरा १०। ८।६३ | अथावतीर्णामरवर्णि ५। ४० । ३३ अतिमात्रपीतवसुधा ९।१०। ५७ | अथास्य शृङ्गे सुर ५। ५० । ३४ अत्र नित्यस्फुटत्पु ७।३९ । ४६ | अथैकदा त्रिदश विलासि२ । ४६ । १३ अत्र महीभृति भूमृ । ४ । ४२ । अथैकदा सदसि दिग २। १।९ अत्राकस्मादागमस्ते ११ । ४२ । ७० अथोप्रसेनो नृपति १२ । २७ । ७५ अथ कूजद्रथाङ्गौ तौ १२ । ४४ । ७६ | अथोच्चकैरमरमही २।९।१० अथ क्रीडागिरौ तत्र ८। १। ४९ / अथो रथाद्यावदियेष १३ । १ । ७९ अथ जिनपतिपाद ४ । ६२ । २९ | अदभ्रद श्चितमेख ५।२१ । ३१ अथ तत्र निवर्त्य दि १४ । १।८७ / अद्य श्रीमानद्य राजा ११.४० । ७०