SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] नेमिनिर्वाणम् । एतदुल्लसितसान्द्रपल्लवच्छन्नविद्रुमलतावलम्बितम् । भाति वेतसवनं करालितं वाडवेन शिखिनेव सर्वतः ॥ ५५ ॥ मुक्तसंख्यतमशङ्खसंकुलैरुल्लसद्भिरतिदूरमूर्मिभिः। । अन्तिकाच्छबिसकण्ठिकाकुलं मेघमण्डलमधः करोत्यसौ ॥ ५६ ॥ मौलिरत्नरुचिसंचयाञ्चिताः श्यामलाः पयसि पश्य बिभ्रते। संचरच्चतुरवारिदेवतावेणिविभ्रमममी भुजंगमाः ॥ ५७ ॥ फेनपिण्डकृतसंशयाम्बुधे राजहंसततिरन्तिकस्थिता । आननैश्च चरणैश्च लोहितैर्व्यज्यते विकचपद्मलोचने ॥ ५८ ।। दृश्यमानसततायतभ्रमं नादपूरितदिगन्तमुच्चकैः । अस्य वारि मुहुरुल्लसत्यदस्तप्यमानमिव वाडवामिना ॥ ५९ ॥ तन्वतः प्लवमुदन्वतः क्षितेरियद्भिरिव मातुरापदम् । क्षमारुहेरतितरां निरन्तरैस्तीरमस्य परिरुद्धमुद्धलैः ॥ ६०॥ तत्पूर्वदर्शनस्तस्यास्तूयमानो मरुत्वता । चक्रेऽथ मनसः प्रीतिमम्बुधिर्बहुकौतुकः ॥ ६१ ॥ अथ जिनपतिपादद्वन्द्वसंदर्शनोत्कः प्रथितपरमवेगैर्वाहनैर्वाहिताध्वा । विरहमसहमानामागतां तां पुरस्ता त्पुरममरसमूहः खामिव प्राप सद्यः ।। ६२॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये देवागमो नाम चतुर्थः सर्गः। १. अतिशयेन मुक्तसंख्याः .
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy