________________
काव्यमाला ।
पञ्चमः सर्गः ।
प्रविश्य शच्या शुचि सूतिकागृहं समर्प्य मायामयमन्यमीदृशम् । प्रभुः कराभ्यां जगृहेऽथ मातृतः कृतप्रणामाय वराय चार्पितः ॥ १ ॥ बिडौजसः पाणितलेऽरुणाकृतौ स कज्जलश्यामलकान्तिराबभौ । प्रतानमाशोकमिवातिकोमलं समाश्रितो - बालतमालपल्लवः ॥ २ ॥ तमङ्कपल्यङ्कशयं समुद्वहन्नहर्निशं स्तोत्रपवित्रिताननः । सुमेरुमूर्धन्यभिषेक्तमुच्चकैश्च चाल दन्तावलमास्थितो हरिः ॥ ३ ॥ पुरंदरेच्छासम कालम ग्रतस्ततः प्रभोरस्य किलाप्सरोजनैः । अनृत्यतैरावतदन्तमण्डलप्ररूढपङ्केरुहपत्र संततौ ॥ ४ ॥ कलङ्कनिर्मुक्तममुक्ततेजसं पराभवस्याविषयं तमोभुवः । प्रणेमुरेनं कतमे न बालकं निशीथिनीनाथमिवोदितं नवम् ॥ ५ ॥ तमङ्कमारोप्य पतिं पुरंदरः प्रमोद विस्तारितभूरिलोचनः । बभार शोभां स्मितपुष्पसंपदो निलीनभृङ्गप्रकरस्य भूरुहः || ६ || सितातपत्रं धनदेन चादधे प्रभोरमुष्योपरि चारुमण्डलम् । शशी क्षयव्याधिविमुक्तये ध्रुवं ततान भक्ति रविरश्मिवारणात् ॥ ७ ॥ चिराय जीवेति जयेति नन्द चेत्यजस्रम | शी ः शतगर्भितैर्मुखैः । समस्तमाङ्गल्यविधानतत्परास्तमन्वयुर्योमनि सप्त मातरः ॥ ८ ॥ मुहुर्मुहुर्यच्चलकर्ण चामरैरवीजयत्तं निजपृष्ठवर्तिनम् । बभूव मन्येऽभ्रमुवल्लभस्तदा खजातिमर्ता सुकृतेन तेन सः ॥ ९ ॥ तडिल्लताभिर्वितताभिरञ्चिताः सुवर्णवेत्रद्युतिभिः पयोभृतः ।
भुनन्तो दिवि तस्य दण्डिनः पुरः सरोत्सारणतत्परा इव ॥ १० ॥ अलिः प्रसूनं प्रसवादिव व्रजन्विशेषनिष्ठः पुरुषं पुमन्तरात् । बभूव मन्दार इव स्थिरश्चिरादनुत्तरे तत्र गुणैः प्रभुध्वनिः ॥ ११ ॥ विकखरास्तस्य शरीररश्मयः समन्ततः संततहृद्यदर्शनाः ।
३०