SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 'काव्यमाला। रत्नकेयूरनिष्ठ्यूतैः प्रभूतैः कान्तिवारिभिः । जातं बाहुलतामूलं तस्याः प्रोल्लासि सर्वतः ॥ ३८॥ सुमुखी शुभ्रवसना विरेजे रत्नभूषणैः । संपूर्णसोमनक्षत्रैः शारदी क्षणदेव सा ॥ ३९ ॥ विवाहमहकर्तव्यं प्रगुणय्य गुणी नृपः । आहूत इव तत्तथैर्वरस्याभिमुखं ययौ ॥ ४० ॥ नव्यानरूपैः करिभिः सगन्धर्वगणैर्वृतः । उग्रसेनः सहस्राक्ष इव साक्षादलक्ष्यत ॥ ११ ॥ महीरेणुमहातोद्यनादकेतूष्णवारणैः । आविर्भूतं मिथस्तत्र वर्गयोरुभयोः क्रमात् ॥ ४२ ॥ ततो वरवधूवर्गों वीक्षितान्योन्यवैभवौ । समृद्धिगर्वमुत्सृज्य संबन्धिमदमीयतुः ॥ १३ ॥ अथ कूजद्रथाङ्गौ तौ पुण्डरीकौघमण्डितौ । संगम जग्मतुः पक्षौ प्रवाही सैन्धवाविव ॥ १४ ॥ वरश्वशुरयोरासीदथ श्लेषस्तयोः पथि । अर्थयोरिव सत्काव्ये विदग्धोत्या प्रतीतयोः ॥ ४५ ॥ प्रसारितभुजापक्षा बृहत्कैटकशालिनः । यथाक्रममथाश्लिष्यन्नपरेऽपि महीभृतः ॥ १६ ॥ न केवलं स्फुरत्कान्तिचक्राः संबन्धियोषितः । मुक्तालताश्च संश्लिष्टाः पृथग्भावं चिरादगुः ॥ ४७ ॥ अथाग्रगामिना भूमिखामिना सह तत्क्षणम् । १. 'रथाङ्गं न द्वयोश्चके ना चक्राह्वविहंगमे'. २. 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च.' ३. 'कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायाम्'. ४. राजानः, पर्वताश्च,
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy