SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] नेमिनिर्वाणम्। प्रविवेश पुरं नेमिरात्मेव निजकर्मणा ॥ १८ ॥ जगत्रयवरस्यास्य वरस्यालोकहेतवे । जवानगरनारीभिरध्यासे सौधमूर्धसु॥४९॥ नितम्बः किङ्किणीनादैर्मध्यभङ्गभयादिव। गुरुर्व्यवारयद्वालाश्चलन्तीरतिरंहसा ॥ ५० ॥ अञ्जनीकृत्य कस्तूरी कुङ्कुमीकृत्य यावकम् । काचिनिर्मितनेपथ्या सखीनां हास्यतामगात् ॥ ५१ ॥ उत्सुका निर्निचोलैव काप्यालोकपथं गता । कुमारदर्शनाल्लेमें सद्यो रोमाञ्चकञ्चकम् ।। ५२ ॥ अन्तर्धायाङ्गमङ्गेन स्थितौत्सुक्यादकञ्चका । मुखद्विर्भावमन्यस्याश्चके स्कन्धाहितानना ॥ ५३ ॥ खानोत्तीर्णाग्रसौधस्था हस्तन्यस्तकचावलिः। कामशासनदेवीव धृतासिः काचिदाबभौ ॥ ५४ ॥ पाणिपल्लवविन्यस्तं वहती(न्ती) कापि दर्पणम् । तथैव वक्रसीमन्ता गवाक्षे दृष्टिमक्षिपत् ॥ ५५ ॥ अक्षाणि प्राप्यकारीणि यनेमिनिहितेक्षणाः । रोमाञ्चशिथिलं वासो ददृशुर्न मृगीदृशः ॥ ५६ ।। जृम्भाविकासिनास्थेन भूलतातोरणश्रिया । पुरप्रवेशाभिमुखं काचिकाममसूचयत् ॥ ५७ ।। गवाक्षलक्ष्यैः पौरीणां मुखैः संपूर्णमण्डलैः ।। व्याप्ताश्चन्द्ररिवान्वर्थाश्चन्द्रशालास्तदाभवन् ॥ ५८॥ कस्याश्चन चला दृष्टिर्जालान्तरविनिर्गता। शफरीव ममज्जान्तर्नेमिलावण्यवारिधेः ॥ ५९॥ ., .
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy