SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] नेमिनिर्वाणम् । अबलानितम्बवलये रभसादतिसान्द्रकण्टकसमाकुलिते। युवदृष्टिराहितपदा भ्रमितुं न शशाक नूनमपरत्र तनौ ॥ २९॥ परितुष्यति स्म चरणाभिहतो हृदि कोऽपि कोपपरया परया । अनुकूलता न परमेणदृशां प्रतिकूलतापि रतये नितराम् ॥ ३०॥ प्रतिहन्यमानमपि हेतुशतैरिह वैभवं भवति भावि भृशम् । करपीडितं युवभिरेणदृशां स्तनमण्डलं श्रियमधादधिकाम् ॥ ३१ ॥ नयनाजचुम्बनमकारि मुदा दयितेन यन्मृगदृशो रहसि । परिलग्नकज्जलमलीमसया तदलक्ष्यताधरदलस्य रुचा ॥ ३२ ॥ श्रमवारिबिन्दुकणिकानिकरैर्दशनक्षतैर्नखपदैश्च नवैः । सुरताहवे विघटिताभरणस्तरुणीजनोऽधिकतरं शुशुभे ॥ ३३ ॥ अधरोष्ठखण्डनमुरोनिहितस्तनपीडनं च सुकुमारतनोः। तनुते स्म कर्म कठिनं तरुणः स्मरमोहिते क नु विवेकविधिः ।। ३४ ॥ अधरं मुखेन नयनेन रुचिं सुरभित्वमाजमिव नासिकया। नववर्णिनीवदनचन्द्रमसस्तरुणा रसेन युगपन्निपपुः ॥ ३५ ॥ विरतौ रतस्य सहसोदितया त्रपया कुलेन निजमेतदिति । तरुणेन पङ्कजदृशा च जवाद्वसनं तदेव जगृहेऽञ्चलयोः ॥ ३६ ॥ विविधप्रयोगसुभगं विकसन्मुखमुल्लसन्मवनखाङ्कपदम् । रतनाटकं प्रकटभावरसं निबिडाङ्गसंधि विदधे युवभिः ॥ ३७ ॥ चरणानतिप्रमुखचाटुशतैरपनीयमानमसमं सुतनोः । भुजयन्त्रपीडिततनोर्वदनादपिबद्रसं कमपि कोऽपि युवा ॥ ३८॥ नवयौवनानलकदुष्णवधूकुचलोष्टयुग्मदृढसंघटितम् । हृदयं स्फुटद्विरहवेदनया दयितस्य निर्वृतिमवाप जवात् ॥ ३९॥ सकलां निशामशयितैर्दयितैस्तरुणीजनस्य सविधे विदधे ।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy