SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] नेमिनिर्वाणम् । निस्तलस्तिलको नासावंशस्योपरि चान्दनः । .. . कुमारवदनाम्भोजश्रियश्छत्रतुलामघात् ॥ ५॥ गतत्रासादिदोषस्य लोकचूडामणेः खयम् ।। मण्डनस्थितिरित्यस्य चूडायां निहितो मणिः ॥ ६ ॥ अङ्गदायैर्वृतो रामः ससुग्रीवो महाभुजः । समुद्रविजयाह्लादी स प्रियाप्तिक्षमोऽभवत् ॥ ७ ॥ अङ्गरागः कुमारस्य खच्छोऽपि कुशलैः कृतः। कासां न योषितां सान्द्रं मनोरागमवर्धयत् ॥ ८॥ . स शुभ्रे वाससी बिभ्रद्वभासे श्यामविग्रहः । अञ्जनादिरिवोपान्तविश्रान्तशरदम्बुदः ॥ ९॥ परसंतापविच्छित्तिहेतुं सद्वृत्तमुज्ज्वलम् । अथो विभूषयामास तं सितातपवारणम् ॥ १०॥ रेजतुश्चामरे चन्द्रचारुणी तस्य पार्श्वतः । 'निर्मले धर्मयशसी सदा संनिहिते इव ॥ ११ ॥ विवाहमहमाङ्गल्यक्रियाः काश्चिद्यथाक्रमम् । प्राप्तो वृद्धाजनश्चक्रे तस्याशीमुखराननः ॥ १२ ॥ अथारुह्य रथं नेमिर्मनोरथमिवोन्नतम् । प्रतस्थे मङ्गलातोद्यनादैराहूतभूपतिः ॥ १३ ॥ आलोकितजरासन्धबलस्तम्भादिकं यशः। गायन्ति स्म कुमारस्य सुकुमारगिराङ्गनाः ॥ १४ ॥ क्षितौ खुरपुटातोद्यनादं विदधतः पुरः। १. अगदो वालिपुत्रः, केयूरं चात्राङ्गदम्. २. सुप्रीवाख्यवानरेण, शोभनप्रीक्या च. ३. समुद्रस्य विजयेनालादो यस्य, समुद्रविजयनामानं पितरमाहादयतीति.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy