SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] नेमिनिर्वाणम् । जल्पत्यङ्गैः सप्तभिः शोभमाना साम्राज्यश्रीस्तावकीनं विवेकम् । अन्तःसंस्थं वारणेन्द्रस्य दानोद्रेकं वृष्टिः स्पष्टयत्येव रक्ता ॥१५॥ अप्युद्दामान्नो गुणानात्मनिष्ठान्स्तौत्यल्पानप्यन्यसंस्थान्महात्मा। यद्वास्त्येवानादरः संनिवासे दूरीभावो वस्तुनि प्रीतिहेतुः ॥ ४६॥ लक्ष्मीवन्तं क्षत्रधर्माधिराजं जातं वंशे रोहिणीवल्लभस्य । संबन्धाहं त्वामवेत्य प्रतीतः प्रत्याहेदं यादवेन्द्रो गुरुमें ॥ १७ ॥ नेमेरस्मन्नन्दनस्यानुरूपा रूपेणातिख्यातिमासेदुषी खा । उद्वाहार्थं दीयतां भूप धन्या कन्या नाम्ना यास्ति राजीमतीति ॥ १८॥ विभ्रद्भूपः श्रीकलापं समन्तादानन्दाम्भःपूरपात्रे च नेत्रे ।। कृष्णस्येत्थं जल्पमाकर्ण्य मन्द्रानादं मेघस्येव बहीं बभाषे ॥ १९॥ संसारेऽस्मिन्नामनन्ति प्रबुद्धाः कन्यादानं सर्वदानप्रधानम् । तच्चेत्पात्रे न्यस्यते निर्विकल्पं सिद्धौ दातुः कीर्तिधर्मी महार्थों ॥५०॥ तत्रास्माकं कोऽपि पुण्योदयोऽयं संप्रत्याविर्भावमङ्गीचकार । यद्यत्नानां प्रार्थनीयं सहस्रेस्तस्यावाप्तिर्येन जाता खतोऽसौ ॥५१॥ नानावीरोत्पत्तिलब्धप्रशंसे वंशे तावजन्म रम्यं च रूपम् । शीलं विश्वप्राणिलोकानुकूलं किं तन्नेमेर्यन्न संबन्धहेतुः ॥ ५२ ॥ लं संप्राप्तोऽस्मद्गृहानहणीयो देहं दारान्वैभवं वा गृहाण । यच्चावश्यं देयमेवास्य दानाच्चित्तं नैतत्कृष्ण तृप्तिं बिभर्ति ॥ ५३ ॥ राजीमती निजमनोरथमार्गवर्ति श्रुत्वा वचः पितुरुपान्तगता तदानीम् । हर्षप्रकर्षजलशालिविशालनेत्रं ब्रीडावशादवनतं कुरुते स वक्रम् ॥ ५४ ॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy