________________
१३ सर्गः] नेमिनिर्वाणम् । प्रावृट्पयोदान्तरलीनविद्युल्लताश्रियं संततमाश्रयन्ते ॥ ६१॥ म्लायन्ति यस्मिन्सुरवृक्षपुष्पस्रजो न भाखत्करसंगमेव । अम्लानदिव्यांशुकभूषितानां स्पर्शाच्च संभोगसुखं वधूनाम् ॥ १२ ॥ मृत्युर्जरायाः परमस्ति यस्मिन्व्याधिर्जनो यत्र जनस्य नायम् । मुक्ताफलैर्यत्र विभूषणश्रीलीलावनाली न पुनः कदाचित् ॥ ६३ ॥ दिव्याङ्गनाविभ्रमभोगभाजस्तस्मिन्ममायुःपरमप्रकर्षम् । बिभेद कालः क्रमशो गिरीन्द्रं नित्यप्रवाही सरितामिवौघः ॥ ६ ॥ श्रीगन्धिलाख्ये विषयेऽथ जम्बूद्वीपान्तरे सिंहपुरे पुरे च।। नृपस्य जातो जिनदासनाम्नः पुत्रोऽहमुक्मपराजिताख्यः ।। ६५ ।। आकृष्य कामं करवालमाजौ लक्ष्मीर्मयागृह्यत वैरिवर्गात् । .. विरोधिना चेति रुषेव दत्तं विद्वत्कुलं स्थानमनिष्टमस्याः ॥६६॥ प्रभावमन्दीकृतसूरतेजा वृद्धः पिता मेऽर्पयति स राज्यम् । विराजमानस्फुटपुण्डरीकं वनं वसन्तस्य यथातपस्यः ॥ ६७ ॥ असेवि शेषं निजपुण्यराशेस्तस्मिन्मया खःस्थितिनिष्ठितस्य । निदाशुष्कस्य हूदावशिष्टं नीरं नदस्येव वनद्विपेन ॥ ६८॥ अथान्यदा दानविभोगभङ्गया राज्यश्रियं स्मार्पयतः सतो मे। चैत्येषु नन्दीश्वरपर्व कर्तुममेयतेजा मुनिराजगाम ॥ ६९॥ भक्त्योपपन्नस्य यतिर्ममाथ मिथ्यातमः सोऽत्र तथा ममाथ । दृग्गोचरः पापपथे यथाभूदुःखाम्बुपूरो नरकान्धकूपः ॥ ७० ॥ सोऽहं विमोहं परिहृत्य कृत्यं विज्ञाय पुत्रार्पितराज्यभारः। तदुक्तधर्माचरणादभूवं देवोऽच्युतेन्द्रो रुचिरे विमाने ॥ ७१ ।।..
१. फाल्गुनमासोऽपि मन्दसूर्यतेजाः. २. राज्येऽपि सितच्छत्रं स्फुटं भवति,