SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] नेमिनिर्वाणम् । * उपाचीयत संतापो नाहीयत मृगीदृशः ॥ ३९॥ दत्तातपत्रा कान्तेन काचिन्नाम्नान्ययोषितः ।.... नाससाद तथा छायां तत्सपत्नी यथोन्मदा ॥ ४० ॥हृतप्रसूनसर्वखं वनिताभिरथो वनम् । रोदितीव तदा किंचित्कणन्मधुकरी गिरा ॥ ४१ ।। साक्षादिव स्मराक्षाभिः प्रेयसीभिः समं नृपाः । तेऽथ कर्तुं जलक्रीडां जग्मुः श्रान्ता जलाशयम् ॥ ४२ ॥ सहासपुण्डरीकास्यं सालापं पक्षिकूजितैः। नृपमैत्र्या धृतानन्दं स्थाने जलमजायत ॥ १३ ॥ निर्मले नितरां नीरे नारीणां प्रतिबिम्बितैः । । कल्लोललोलैः खेलन्त्यो जलदेव्योऽनुचक्रिरे ॥ ४४ ॥ पुरःसरैः पुरोपास्तरसत्त्वेषु वारिषु। सुभ्रवः सभयोत्कोपं शनरैन्तः पदं व्यधुः ॥ ४५ ॥ राजदारांस्तरङ्गाग्रहस्तैरालिङ्गय बिभ्रतः । नदस्य सहसोड्डीनाः प्राणा इव विहंगमाः ॥ ४६॥ जितपद्मा मुखैय॑स्तवीचिस्त्रिवलिशोभया। सरसी क्षालयामास पादान्पक्ष्मलचक्षुषाम् ॥ १७ ॥ पयोमध्ये पुरन्ध्रीणां निःशब्दैनूपुरैः स्थितम् । .. सदाचरणलीनानां मौनं श्रेयो जडान्तरे ॥ ४८ ॥ हृताम्भोजवनं दूरवित्रासितविहंगमम् । स्त्रीभ्यः क्रुद्धमिवाराजदङ्गरागारुणं पयः ॥ ४९ ॥ .., नितम्बैराहतः क्षोभं प्राप्य वीचिकरैश्चलैः । ... १. तिरस्कृततरङ्गा.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy