________________
३२६
विशेषावश्यकभाष्ये
[नि० ३४३वरवरिया घोसिज्जति 'किमिच्छियं दिज्जते बहुविधीयं । असुरसुरदेवदाणवणरिन्दमहिताण णिक्खमणे ॥१८६४॥ तिण्णेव य कोडिसता अट्टासीति च होन्ति कोडीओ। "असितिं च सतसहस्सा एतं संच्छुरे दिण्णं ॥१८६५॥ 'हत्थुत्तरजोएणं कोण्डगामम्मि खत्तियो जच्चो । वज्जरिसभसंघतणो भवियजण विबोधओं वीरो ॥३४३॥१८६६॥ सारस्सतमातिच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाधा अग्गिच्चा चेव [१२३-५] रिट्ठा य ॥१८६७।। एते देवणिकाया भगवं वोधेति निणवरिन्दं तु । सव्वजगजीवहितयं भगवं ! "तित्थं पवत्तेहि ॥१८६८॥ एवं अभित्थे तो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतियदेवेहिं कुण्डग्गामे महावीरो ॥१८६९॥ मणपरिणामो ये कतो अभिणिक्खमणम्मि जिणवरिन्देणं । देवेहि य देवीहि य समंततो उत्थतं गगणं ॥१८७०॥ भवणपतिवाणमंतरजोतिसवासीविमाणवासीहि । धरणितले गगणयले विज्जुज्जोवो"कतो खिप्पं ॥१८७१॥ जाव य कुण्डग्गामो जाव य देवाण भवणावासा । देवेहि य देवीहि य अविरहितं संचरंतेहिं ॥१८७२।। चन्दप्पभा य सीया उवणीता जम्ममरणमुकस्स । आसत्तमल्लदामा जलथैलयदिव्यकुसुमेहिं ॥१८७३॥ "पण्णासतिआयामा धणूणि वित्थिण्णाणवीसा" तु । छत्तीसैंतिमुन्निद्धा सीया चंदप्पमा भणिता ॥१८७४।।
१ किमिच्छयं को। २ दिज्जइ म । ३ सीई म। ४ कोडीउ को। ५ असिय म । ६ द्रष्टव्या टिप्पणी गा १८६० । ७ कुण्डग्गा को म दी हा । ८ विबोहतो म। ९ वोहिति म। १० अगज्जीवहियं म। ११ भगव' तित्थंगरत्तं ति को । १२ अभिथुव्वं तो को हा दी म। १३ उ म । १४ उच्छुये को। उत्थुयं म । उच्छयं दी हा । १५ °सी य । को म दी हा । १६ °ज्जोओ को हा दी म। १७ °ण आवा को म हा दी। १८ जलयथल' हा दी । १९ यदिव्व को हा दी म। २० पंचासइ आ० म हा दी । २१ विच्छिण म। २२ वीसं तु को म हा दी । २३ °सं उवि म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org