Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 330
________________ ६०३ मि० ५७५] किमिति द्वारम् । रूवेसु सहगतेमु य वंभवतं गहण[२०५-द्वि०]धारणिज्जेस । ततियं छट्ठवतं पुण भोयणविणिवित्तिवावारं ॥३१२२।। एवं चरित्तैमेअं सव्वव्यविसयं तध सुतं पि । देसे देसोवेरती सम्मत्तं सबभावेमु ॥३१२३॥ ___ रूवेसु गाहा । ब्रह्मवतमब्रह्मचर्यविरतिश्चतुर्थ व्रतम् । तद् उपविषयम् , रूपम्-मूर्तिरित्यर्थः--न वर्णमात्रम्, मूतं च स्त्री-पशु-पण्डकादि । तत्सहगतं तदेकदेशस्तन-नयनादि तस्य प्रशंसा तदभिधानम् पूर्वरतानुकीर्तनं वा । ग्रहणधारणयोग्यं ग्रहण(णीय, धारणीयं मूर्तद्रव्यमेव । तस्यापहारविरतिस्तृतीयत्रतं ग्रहण(णीय धारणीयद्रव्यविषयम् । षष्ठवतं रात्रिभोजनविरति जननिवृत्तिव्यापारात्मकम् । एवं सर्वचारित्रं विनिवृत्त्या सर्वद्रव्यविषयमिति । चारित्रसामायिकस्य विषय उक्तः । श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव । सर्वव्याणां एकदेशे देशोपरतिः चारित्राचारित्रसामायिकम् । सम्यक्त्वसामायिकं पुनः सर्वभावेषु भावग्रहणात् सर्वव्याणि सगुण पर्यायाणि अभिलाप्याऽनभिलाप्यपर्यायसहितानि श्रद्धेयानीति सम्यक्त्वविषयः । मृपावाद विरतिस्तु अभिलाग्यपर्यायविषयैव, वाग्गोचरत्वात् । अत इह सर्वभावग्रहणं युक्तम् ॥३१२२-२३॥ किं तं ति पत्थुते किं विसयचिंताएं भण्गति तओ वि । सामाइयंगभावं जाति जतो तेण तग्गहणं ॥३१२४॥ किं तं ति पत्थुते किं सामायिकम् ! इति प्रस्तुतेऽन्यदेवाऽप्रस्तुतं विषयनिरूपणमन्याय्यम्, अप्रस्तुत वात, बाह्य शास्त्रवत् । मप्यते आचार्येण-अप्रस्तुतस्वादियसिद्धो हेतुः । तथा चानुमानम् - सामायिकस्य विषयनिरूपणमपि प्रस्तुतमेव, सामायिकाङ्गभूतत्वात् , सामायिकात्मवत् । 'तओ वि' सोऽपि विषयः प्रस्तुत एवे. त्युक्तं भवति । एवं तावत् सामायिकम्-अजीवादिव्युदासेन एव-जीवः इत्युक्तम् ॥३१२४॥ दव्वं गुणो त्ति भइतं सामाइय सव्वणयमताधारं । तं दवपज्जवढियणयमतमंगीकरेतूणं ॥३१२५।। तच्च सामायिकं नयमतभेदाद् द्रव्यमपि गुणोऽपीति भजनाप्रापितं सर्वनयमताधार इति द्रव्यार्थिक-पर्यायार्थिकनयमङ्गीकृत्य विभन्यते ॥३१२.५।। जीवो गुणपडिवण्णो णयस्स दवटि यस्स सामइयं । सो चेव पन्जवण यहि यस्स जीवस्स एस गुणो ॥५७५।।३१२६॥ १ °सु बं को, सु वं' है । २ चारित्तमिअंत, चारित्तम को है । ३ 'व्वद हे।। 'सोविर' त । ५ 'येवेवा-इति प्रतौ । ६ च त । ७ ताइ त । ८ सामइयं को है। ९ 'द्वियनयस्स को हे म दो । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338