Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 331
________________ विशेषावश्यकभाष्ये इच्छति जं दव्वणयो दव्वं तच्चमुवयारतो य गुणं । सामइयगुणविसिहो तो जीवो तस्स सामइयं ।। ३१२७|| पज्जायो चि वत्युं तच्चं दव्वं ति तदुवयारातो । पज्जयणयस्स जम्हा सामइयं तेण पज्जायो ॥३१२८ ॥ ६०४ जीवो गुण० गाहा । यस्माद्द्रव्यनयो द्रव्यार्थिको द्रव्यमेव तत्त्वं परमार्थमितीच्छति, गुणस्तस्य नयस्योपचारमात्रम् संव्यवहारमात्रमित्यर्थः, तस्मात् सामायिकगुणविशिष्टः- सामायिकगुणं प्रतिपन्नः तद्भाव परिणामाजीवद्रव्यमेव सामायिकमिति । द्वितीयस्य तु पर्यायार्थिकनयस्य पर्याय एवं सामायिकादिर्गुणः परमार्थः - वस्तुस्वरूपमित्यर्थः, गुगानां समुदायमात्रं द्रव्यमित्युपचारतः, तस्मात् सामायिक गुणः, न द्रव्यं नाम किञ्चित् ।। ३१२६ - २८॥ पज्जायणयमतमिणं पज्जायत्यैन्तरं कतो दव्वं । उवलंभव्ववहाराभावा [२०६ - प्र० ] तो खरविसाणं व ।। ३१२९ ॥ पज्जायण० गाहा | द्रव्यं परपरिकल्पितं नास्त्येव पर्यायार्थान्तरत्वात्, खरविषाणवत् । अथवा पर्यायव्यतिरेके गानुपलभ्यमानत्वात्, अव्यवहार्यत्वाद्वा खरविषाणवत् ॥३१२९॥ जध रूवातिविसिहो ण घडो सव्वप्यमाणविरहाती । तध णाणातिविसिद्धो को जीवो णामऽणक्खेयो || ३१३० ॥ [नि० ५७६ जध रुवाति० गाहा । ज्ञानादिगुणेभ्योऽर्थान्तरभूतो जीवो नास्त्येव, प्रमाणानुपलभ्यमानत्वात्, अनुपाख्यत्वात् रूपाद्यर्थान्तरभूतघटवत् । एवं च को जीवो नाम अनाख्येयः ! अभाव एवेत्यर्थः || ३१३०|| उपज्जेति वियंतिय परिणम्मन्ति य गुणा ण दव्वाई | दन्वभवा य गुणा ण गुगप्पभवाई दव्वाई ।। ५७६ ।। ३१३१ ।। उप्पात - विगमपरिणामतो गुणा पत्त- - णीलतादि व्व । रांति ण तु दव्यमिदं तत्रिरहातो खपुष्कं व ।। ३१३२ ॥ उप्पज्जेति वियंतिय । उत्पाद - विगमपरिणामतो गुणा एव च केवलाः सन्ति, उत्पाद - विगमपरिणामत्वात् पत्र- नीलतादिवत् । न नाम तत्र पत्रादि किश्चिद् द्रव्यमस्ति नीलादिगुणव्यतिरिक्तत्वात् खपुष्पवत् । द्रव्यं प्रभवो येषां ते द्रव्य १ णे हे त । २ च हे त । ३ ' या जे ४ स्थंत को दे । ५ वयं को हाम दो । चत । ६ "मं' को दे दी। णम्मं' हा 'णामं' म Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338