Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
६०७
नि० ५७६]
किमिति द्वारम् । धिकरण्ये उभयात्मकत्वात् सामायिकमनन्य(न्यद्) जीवात् स्यादन्यदिति घटेत, नकैकग्राहे ॥३१४२॥
ननु चैतत् प्रश्ननिर्वचनमे केनैव पर्याय नयेन पूर्यते । यस्मात्-- णणु भणितं पज्जायद्वियस्स देव्यस्स एस हि गुणो ति । छट्ठीय ततो दव्वं सो तं च गुगो ततो भिष्णो ॥३१४३।।
णणु भणितं पज्जायट्टियस्स । ननूक्तं पर्यायनयस्य जीवस्यैष गुण इति षष्ठया निर्देशात् भिन्नो गुणः सामायिकम् , गुणीव द्रव्यं भिन्नमिति किं द्रव्यार्थिकचिन्तायां द्रव्यप्रतिपादनायाम् ? ॥३१४३।। ___ यदुच्यते-- उप्पातभंगुराणं पतिक्खणं जो गुणाण संताणो । दव्योवयारमेति जति कीरति तम्मि त णाम ॥३१४४॥ ___उप्पातभंगुराणं । उत्पादानन्तरविनश्वराणां गुणानां प्रतिक्षणमपि समानबुद्धिहेतुः सभागसन्तति म सन्तानो यस्तस्मिन् यदि द्रव्योपचारमात्रं क्रियते ततस्तथा नाम कि नश्छिद्यते, द्रव्यं तावत् सिद्धम् ॥३१४४|| तभेतकप्पणातो तं तस्स गुणो ति होतु सामइयं । [२०७-०] पंण्णस्स णीलता जध तस्संताणोदितऽत्थमिता ॥३१४५॥
तभेतकप्पणातो । तस्य सन्तानिभ्योऽन्यस्य, म(य)तः स कल्पनातः, तस्य सामायिकं गुण इति कल्प्यताम् , पर्णस्य नीलता वर्णसन्तान एवोदिताऽस्तमितापर्ण नीलमित्युदिता, तस्मिन्नेव च पर्णे क्षणभङ्गरेऽपि पर्णसन्ताने पीततायामुप जातायां नोलता अस्तमिता-विनष्टा भवति, गुणस्वभावत्वात् ॥३१४५||
उप्पातभंगुरा जं गुणा य ण य सो त्ति ते य तप्पभवा । ण य सो तप्पभवो ति य जुज्जति तं तदुवयारातो ॥३१४६।।
उप्पातभंगुरा जं । उत्पादभङ्गुरा गुणाः । न च सः सन्तान उत्पादभगुरः । तस्य प्रवाह नित्यतया स्थितत्वात् । तेन तत्प्रभवा गुणाः सन्तानप्रभवाः । एवं च द्रव्यप्रभवा गुणा इति व्याख्यातं भवति । न चासौ सन्तानो द्रव्यमिति कल्पितः तत्प्रभवः, गुणप्रभवो न भवति । अनेनैतदुक्तं भवति ---न गुणप्रभवाणि द्रव्याणीति तदुपचारायुज्यते व्याख्यानम् ॥ ३१४६॥
१ जीवस्स को ह त । २ "ऍ को, °ए ह, इ त । 'मेतं को ह, "मित्तं त । ४ तन्नाम को ह। ५ पत्त को ह त । ६ गोवित जे । - अनयेतदुः-प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338