Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 335
________________ ६०८ विशेषावश्यकभाष्ये [नि० ५७७अधवोदासीणमतं दवणयं पति ण जीवतो भिण्णं । भिण्णमितरं पति जतो पत्थि तदत्यंतरं जीवो ॥३१४७॥ अधवोदासीणमतं । अथवोदासीनद्रव्यार्थमतम् । उदासीनो मध्यस्थ उच्यते । आदिदव्याथों निर्विकल्पं सत्तामात्रम् , अन्त्यव्यार्थः कल्पितः सामान्यसन्तानः, मध्यदव्याथों व्यवहारोऽनुपचरितोभयः सामान्यप्रधानः इतरोपसर्जनः । तस्य मतम्जीवादनन्य(न्यत्) तत् सामायिकम् , भिन्नमितरस्य पर्यायनयस्य गुणप्रधानस्य, तस्माद् गुणादर्थान्तरं जीवो नास्त्येवेति ॥३१४७॥ बि'तियस्स दव्यमेत्तं णत्थि तदत्यंतर गुणो णाम ।। सामण्णावत्थाणाभावातो खरविसाणं व ॥३१४८।। वितियस्स दव्यमेत्तं । उदासीनदव्यादन्यस्य द्वितीयस्य द्रव्यार्थिकस्य आदिसङ्ग्रहात्मकस्य द्रव्यमात्रमेव सर्वम् , न गुणो नाम कश्चित् , सामान्यावस्थानरूपादन्यत्वात् , खरविषाणवत् ॥३१४८॥ आविन्भाव-तिरोभावमेत्तपरिणामिदव्यमेवेतं । णिचं पारूयं पि य णडो व्य वेसंतरावण्णो ॥३१४९॥ आविर्भाव-तिरोभाव विरूपम्] तासु तासु अवस्थासु भिन्नास्वपि तदेवैकं द्रव्यं नित्यम् , आविर्भाव-तिरोभावमात्रबहुरूपत्वात् , नानावेषान्तरापन्ननटवत् ॥३१४९॥ . अतश्चागमः जं जं जे जे भावे परिणमति पयोगवीससादव्वं । तं तध जाणाति "जिणो अपज्जवे जाणणा णस्थि ।।५७७॥३१५०॥ जं जं जे जे भावे । 'यद्यद् यान् यान् प्रयोगविनसात्मकान् पर्यायान् परिणमति बहुतत्वम् , तदेव तत्स्वभावकम् , प्रकाश्यत्वात् , परिणामित्वात् , केवलज्ञानस्वात्मवत् ॥३१५०॥ ज जाधे जं भावं परिणमति त यं तदा ततोऽणणं । परिणतिमेत्तविसिहं दैव्यं चिय जाणति निर्णिदो ॥३१५१॥ जं जाधे जं भावं परिणमति । यद् द्रव्यं यदा यं भावं परिणमति तत्तदा तस्मात् परिणामादनन्यत् , सत्त्वात् , वस्तुत्वात्, विचित्रैवंविधकेवलपरिणामाग्जिनेन्द्रवत् ।।३१५१॥ १ योय हे त । २ धन्त को । ३ रूवं को हे। ४ जाणेइ दी म । ५ जे त्या नास्ति । ६ यद्यदव्यं नान्यान्न-इति प्रतो । . तया तयं त° त। ८ सम्वं जे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338