Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
६०६ विशेषावश्यकभाष्ये
[नि०५७६जति पज्जायणेयो चिय सम्मण्णति दो वि दव-पज्जाए। दव्वडिओ[२०६-द्वि०किमत्थं जति वै मती दो वि जमभिण्णे ॥३१३७॥ इच्छति सो तेणोभयमुभयग्गाहे वि संति पिधन्भूतं । मिच्छत्तमिहेगंतादेगत्तण्णत्तगाहाओ ॥३१३८॥
जति पज्जायणयो च्चिय । यद्यस्मिन्ना(न् व्याख्याने पर्यायनय एव संमन्यते दैव्यं पर्यायांश्च, ततः किमिति द्रव्यार्थिकनयः परिकल्प्यते ? यदि चैपा बुद्धिः-द्रव्यार्थिकनयस्तान् द्रव्य-पर्यायानभिन्नामि(नि)च्छति, पर्याय नयस्तु भिन्नानिति विशेषार्थमुभय द्रव्य-पर्यायनयो(याभ्यां) परिगृह्यते । उभयग्राहेऽपि सति न वस्तुपरिपूर्णता, यतो मिथ्यात्वमेकान्तेन द्रव्य-पयायैकत्वान्यत्वग्राहो ॥३१३७-३८॥
एगत्ते गणु दव्यं गुणो त्ति परियायवयणमे त्तमितं । तम्हा तं दव्वं वा गुणो व्वे दयहियग्गाहो ॥३१३९।।
एगते णणु गाहा । एकत्वग्राहे 'द्रव्यम्' 'गुणः' इति च शब्दभेदमात्रं पर्यायवचनमेव अभिन्नत्वात्, घट-कुटवत् । एष द्रव्यार्थिक नाह(हो) मिथ्यादर्शनम् ।।३१३९।।
जति भिण्णोभयगाही पन्जायणयो तदेगपक्सम्मि । अविरुद्धं चेय तयं किमतो दनहियणएण ।।३१४०॥
जति भिण्णोभयगाही। यदि भिन्नद्रव्य-पर्यायग्राही पर्याय नय] एवास्ति, ततो द्रव्यार्थिकनयोऽनर्थक एव, व्यस्य पर्याय मतेनैव प्रतिपादितत्वात्, पुनरुतवचनवत् ॥३१४०॥
तम्हा किं सामइयं हवेज्ज दव्वं गुणो त्ति चिंतेयं । दवटियस्स दव्यं गुणो तैयं पज्जवणयस्स ॥३१४१॥
तम्हा किं सामइयं गाहा । सामायिक द्रव्यं भवेद् गुणो दि(वे)ति चिन्तायां द्रव्यार्थिक उपयुज्यते । तस्य द्रव्यं सामायिकमिति निर्वचनात् । पर्याय नय]स्य गुणः सामायिकमिति । किमिति प्रश्नो निरुक्तो भवति ॥३१४१ इधरा जीवाणण्णं दनणयस्सेतरस्स भिण्णं ति । उभयणयोभयगाहे घडेज्ज णेक्क्क गाहम्मि ॥३१४२।।
इधरा जीवाणगं । इतरथा सामान्यतः सामायिकचिन्तायां जीवादनन्यत् द्रव्यार्थिकस्य, जीवादर्थान्तरं पर्यायनयस्येति एकमपि न घटते उभयनयस(सा)माना.
१°नउ कोहे । २ संम को हे। ३ वि त ४ । सयं को है। ५ ततो दम्या किं:इति प्रतौ । ६ गन्ते जे । ७ पउजाय का हे । ८ 'मित्त को हे । : ब को हे। १० अव जे। ११ चेव को ह त । १२ य तं को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338