Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ५७१]
कतिविमिति द्वारम् । ण सुवण्णादण्णं कुण्डलाति तं चेअ तं तमागारं । पत्तं तव्ववदेसं[२०७-द्वि०] लभति सरूवादभिण्ण पि ॥३१५२॥ __ण सुवण्णादण्णं । न सुवर्णादन्यः कुण्डलाचाकारः, तदाकारत्वात् , कुण्डलाद्याकारस्वात्मवत् । अभिन्नमपि च तद्वयपदेशं लभते सुवर्णस्याधा(का)र इति न्यपदेशत्वात, कुण्डलस्याकार इति यथा ॥३१५२।।
जति वा दबादण्णे गुणाततो गुण सप्पतेसत्तं । होज्ज व रूवादीणं विभिण्णदेसोवलंभो वि ॥३१५३।।
जति वा दव्वादपणे। नान्यद् द्रव्यं गुणेभ्यः, गुणदेशत्वात् , गुणस्वरूपवत् । गुणदेशं द्रव्यं पृथग्भूतस्वदेशत्वात्, गुणस्वरूपवत् । नान्यद् द्रव्यं गुणेभ्यः, गुणदेशादन्यत्रानुपलभ्यमानत्वाद् , गुणस्वरूपवत् ॥३१५३॥
जति पज्जवोवयारो लयप्पयासपरिणाममेत्तस्स । कीरति तं णाम ण सो दनादत्थंतरभूतो ॥३१५४!!
जति पज्जवोवयारो । विचित्राः पर्यायाः, द्रव्यमेवै कम्, तत्प्रलयप्रकाशपरिणाममात्रत्वात् , बुद्बुद जलस्वरूपवत् । उपचारमात्रमेव द्रव्यपर्यायाः, प्रलयप्रकाशमात्रत्वात् , बुबुदजलवत् ॥३१५४॥
दव्वपरिणाममेत्तं पज्जाओ सो य ण खरसिंगस्स । तदपज्जवं ण णज्जति जं गाणं णेयविसयं ति ॥३१५५।। दारं ॥
दव्वपरिणाममेतं । द्रव्यपरिणाममात्रं पर्यायः, ज्ञेयवाद बुदबुदवत् । अपर्यायं न ज्ञायते, अपरिणामत्वात् , खरशृङ्गवत् ।। ।।३१५५।।
॥किमिति द्वारं समाप्तम् ॥ कतिविधम् ! इति प्रस्तूयते-. सामाइयं च तिविधं सम्मत्त सुतं तथा चरितं च । दुविधं चेव चरितं ‘आकारमणकारियं चेव ।।५७८।।३१५६॥ अज्झयणं पि य तिविधं मुत्ते अत्थे य तभए चेव ।। सेसेसु वि अज्झयणेसु होति एसेव णिज्जुत्ती ॥५७९।।३१५७"।
सामाइयं च गाहा । अज्झयणं पि य गाहा । सूत्रगाथाद्वयम् ।।३१५६-५७|| १°लाई को । २ °गम्पि को, न्नं ति हे। ३ णादओ को हे। १ नाना-प्रतौ । ५ पसाय को। ६ तन्ना को है । ७ पि को हे । ८ अगार को हे दी म हा, अका जे। ९ णगारि' को हे दी म। १० दी प्रती इयं गाथा मूलभाष्य गता । नियुक्तिगाथा इति हे प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338