Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 337
________________ ६१० विशेषावश्यक भाष्ये अस्य भाष्यम् सम्मं णिसग्गतोऽधिगमतो य दसधा चे तप्पभेतातो । कारक रोचक दीवकमघवा खतिआतियं तिविधं ।। ३१५८ ।। सम्म णिसग्गतो गाहा । सम्मं सम्यग्दर्शनं द्विविधम्- निसर्गतश्चाधिगमतश्व अथवा तत्प्रभेदात्-अथवा निसर्गजमधिगमजं वा एकैकमौपशमिकम् सास्वादनम् क्षायोपशमिकम् वेदि ( द ) कम क्षायिकमिति पञ्चधेति कृत्वा । अथवा त्रिविधं सम्यग्दर्शनं कारकम् रोचकम् दीपकमिति । अथवा क्षायिकम् क्षायोपशमिकम् औपशमिकमिति कारणत्रयात् त्रिविधम् ॥ ३१५८ ॥ तत्थतदुभयाई बहुधा वा सुत्तमक्खरमुताति । खइयाति तिधा सामाइयादि वा पंचधा चरणं ॥ ३१५९ ।। श्रुतसामायिकमध्ययनं तत् त्रिधा सूत्रार्थतदुभयात्मकत्वात् । बहुधा वा सूत्रम् अक्षरादिभेदात् । चारित्रसामायिकं त्रिधा - क्षायिकम् क्षायोपशमिकम् औपशमिकम् चेति । पञ्चधा वा सामायिकम् छेदोपस्थाप्यम् परिहारविशुद्धिकम् सूक्ष्मसम्परायम् अथाख्यातमिति ॥ ३१५९।। दुविधतिविधादिणाऽणु [२०८ - प्र० ]ब्दाति बहुहे गदेस चारितं । वी सव्वाई पुणो पज्जेयतोऽणंतभेताई || ३१६०।। चारित्रद्वैविध्ये सर्वचारित्रमुक्तम् । देशचारित्रमनेकभेदं द्विविध-त्रिविधादिना प्रत्याख्यानभेदेन सप्तचत्वारिंशशत भेदम् । एतानि पुनः सम्यक्त्वादीनि सर्वाण्यपि विष्वक् स्वपर्यायगणनया अनन्तभेदानि ।। ३१६० || चतुवीयत्ययादिसु सव्वज्झयणे चीणुयोगस्मि । एस च्चिय णिज्जत्ती उद्देसादी णिरुन्ता ||३१६१॥ [ नि० ५७९ चतुवीसयत्थयादि । शेपेष्वध्ययनेष्विति सूत्रगाथा ( ३१५७ ) - शेषाणि चतुविंशतिस्तवादीनि आवश्यकं प्रति । अथवा अनुयोगविषयेषु सर्वेष्वध्ययनेषु एषैव निर्युक्तिर्व्याख्याता उद्देशनिर्देशकानि (दि) निरुक्त पर्यवसाना ॥ ३१६१ ॥ Jain Educationa International || कतिविधमिति भेदाख्यानं गतम् ॥ १ व को, वित नास्ति हे प्रत्याम् । ४ धाय सा० को हे। ५ "याई को हे को. दुग हे । ९ 'उ' हे । १० वाणु २° सुयाई को, सुयाइ हे त । ३या है। ६ व्वाईको हे 1 2 For Personal and Private Use Only हुए हे। ८ उग को, 'याणु हे त । ११ तंता है। www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338