Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
६१०
विशेषावश्यक भाष्ये
अस्य भाष्यम्
सम्मं णिसग्गतोऽधिगमतो य दसधा चे तप्पभेतातो । कारक रोचक दीवकमघवा खतिआतियं तिविधं ।। ३१५८ ।।
सम्म णिसग्गतो गाहा । सम्मं सम्यग्दर्शनं द्विविधम्- निसर्गतश्चाधिगमतश्व अथवा तत्प्रभेदात्-अथवा निसर्गजमधिगमजं वा एकैकमौपशमिकम् सास्वादनम् क्षायोपशमिकम् वेदि ( द ) कम क्षायिकमिति पञ्चधेति कृत्वा । अथवा त्रिविधं सम्यग्दर्शनं कारकम् रोचकम् दीपकमिति । अथवा क्षायिकम् क्षायोपशमिकम् औपशमिकमिति कारणत्रयात् त्रिविधम् ॥ ३१५८ ॥
तत्थतदुभयाई बहुधा वा सुत्तमक्खरमुताति ।
खइयाति तिधा सामाइयादि वा पंचधा चरणं ॥ ३१५९ ।।
श्रुतसामायिकमध्ययनं तत् त्रिधा सूत्रार्थतदुभयात्मकत्वात् । बहुधा वा सूत्रम् अक्षरादिभेदात् । चारित्रसामायिकं त्रिधा - क्षायिकम् क्षायोपशमिकम् औपशमिकम् चेति । पञ्चधा वा सामायिकम् छेदोपस्थाप्यम् परिहारविशुद्धिकम् सूक्ष्मसम्परायम् अथाख्यातमिति ॥ ३१५९।।
दुविधतिविधादिणाऽणु [२०८ - प्र० ]ब्दाति बहुहे गदेस चारितं । वी सव्वाई पुणो पज्जेयतोऽणंतभेताई || ३१६०।।
चारित्रद्वैविध्ये सर्वचारित्रमुक्तम् । देशचारित्रमनेकभेदं द्विविध-त्रिविधादिना प्रत्याख्यानभेदेन सप्तचत्वारिंशशत भेदम् । एतानि पुनः सम्यक्त्वादीनि सर्वाण्यपि विष्वक् स्वपर्यायगणनया अनन्तभेदानि ।। ३१६० ||
चतुवीयत्ययादिसु सव्वज्झयणे चीणुयोगस्मि । एस च्चिय णिज्जत्ती उद्देसादी णिरुन्ता ||३१६१॥
[ नि० ५७९
चतुवीसयत्थयादि । शेपेष्वध्ययनेष्विति सूत्रगाथा ( ३१५७ ) - शेषाणि चतुविंशतिस्तवादीनि आवश्यकं प्रति । अथवा अनुयोगविषयेषु सर्वेष्वध्ययनेषु एषैव निर्युक्तिर्व्याख्याता उद्देशनिर्देशकानि (दि) निरुक्त पर्यवसाना ॥ ३१६१ ॥
Jain Educationa International
|| कतिविधमिति भेदाख्यानं गतम् ॥
१ व को, वित नास्ति हे प्रत्याम् । ४ धाय सा० को हे। ५ "याई को हे को. दुग हे । ९ 'उ' हे । १० वाणु
२° सुयाई को, सुयाइ हे त । ३या है। ६ व्वाईको हे
1
2
For Personal and Private Use Only
हुए हे। ८ उग
को, 'याणु हे त । ११ तंता है।
www.jainelibrary.org

Page Navigation
1 ... 335 336 337 338