Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 328
________________ नि० ५७३] किमिति द्वारम् । ६०१ किमिति ज्ञान-दर्शन-चारित्रत्रयं मोक्षकारणमिति नियम्यते ? सर्वमपि जगत मोक्षकारणमित्यतिप्रसङ्गः ।।३११३।। अध पच्चासण्णतरं हेतु' णेतरमिहोवकारि पि । तो सव्वसंवरमयं [२०५-० चारित्तं चेय मोक्खपधो ॥३११४॥ अध पच्चासण्णतरं । अथै नदोषभयात् प्रत्यासन्नतरं कारणमिप्यते-नेतरदु. पकारपरंपरात्मकं तस्माद् दरम्-सर्व संवर एव मोक्षकारणं प्रतिपत्तुम् प्रत्यासन्नतरत्वात् , घटपर्यायानन्तरनिर्वर्तकावस्थावत् । तस्मान्निश्चयनयवक्तव्यं सर्वसंवरम यचारित्रमेव मोक्षपथः ।।३११४॥ अपि च - इट्टत्थसाधयाई सदहणादिगुणतो समेताई।। सम्मकिरियाऽऽतुरस्स व इह पुण णे व्याणमिट्टत्यो ॥३११५।। इट्टत्थ० गाहा । इष्टार्थसाधकानि ज्ञान-दर्शन-चारित्राणि समेतानि; ज्ञानादेस्संवरस्वभावत्वात् आतुरस्येष्टार्थसाधनसम्यचिकित्सावत् । इहेप्टार्थः परिनिर्वाणम् ॥३११५|| || अनुमतद्वारं गतम् ।। अथ द्वितीया द्वारगाथा-- किं कइविहं ! गाहा [१४८३] । तस्यामनुक्रमेण किमिति प्रश्नहारम्कि सामइयं जीवो अज्जीवो दव्वमध गुणो होज्ने । कि "जीवमजीवमयं होज तदत्यंतरं व त्ति ॥३११६।। किं सामइयं जीवो अज्जीयो । किं सामायिकम ! इति सामायिकपदार्थ स्वरूपपरिप्रश्नः । सत्पदार्थत्वे निजाते द्वयोः सन्देहः जवानीववैविध्यात् । जीववे अजीवश्वे वा निर्धारित द्वितयमुपालवते-द्रव्यं गुणो वा अथवा द्वाभ्यामपि जीवाजीवाभ्यां निर्वृत्तं जीवाजीवमयं भवेच्छरीरवत् अथवा गीवाsजीवयतिरेकादर्थान्तरमेवाभाव एवं सामायिकम्, वन्ध्या पुत्रादिवत् स्यात्।.३११६।। एवं भावाभावविषयप्रश्नप्रतिवचनगाथा -- आता खलु सामइयं पच्चक्खायंतो हबति आता । तं खलु पच्चक्खाणं "आवाते सव्वदव्याणं ॥५७३॥३११७॥ सदहति जाणति जतो पच्चक्खायंतओ में जं जीयो । णाजीवो णाभावो सो चिय सामाइयं "तेणं ।। ३११८।। १ हेउ हे । २ चेव को हे त। ३ 'गाई जे को । ५ मि. हे । ', 'मित्वट्ठो को । ६ ज्ञानविसंचर-इति प्रतौ। ७ आतुरारष्टा-इति प्रतौ । ८ अजो हे । २ 'जा है । १० जीवाजी' को हे त । ११ आयाए हे। १२ जओ जी हे त। १३ णोऽजी' त । १४ तेण को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338