Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
६००
विशेषावश्यकभाष्ये
[नि० ५७२दर्शनाय च गाथा-जं सव्वणाण० गाहा । क्षायिकसम्यादर्शन-सर्वज्ञाने न मोक्षमारणे, तत्सन्निधानेऽपि अभूतत कार्यत्वात् , यत्नरहितदण्डचक्रादिवत् । चारित्रमेव सर्व संवरक्रियारूपं मोक्षकारणम् , त सन्निधानानन्तरमेव भूत कार्यत्वात् , कुम्भनिर्वतककुम्भकारप्रयत्नवत् । तस्मात् सर्वः (स) एव सर्वसंवर एको मोक्षमार्गः ॥३१०४-९॥
अत्राह पूर्वनयवादीआह णणु णाणदंसणरहितस्सं ण सव्यसंवरो दिह्रो । तस्स पि तस्से तो तम्हा तितयं पि मोक्खपधो ॥३११०॥
आह णणु गाहा । ज्ञान-दर्शने संवरकारणे, तत्सद्भावे जायमानत्वात्, घटस्य मृदादिवत् । तस्मात् सर्वज्ञान-दर्शन-संवराणां कार्यों मोक्षः, तद्भावनावित्वात् मृदण्डचक्रप्रयत्नकार्यघटवत् ॥३११०।।
अत्रोच्यतेजति तेहि विणा णस्थि त्ति संवरो तेण ताई तस्सेव' । जुत्तं कारणमिह ण तु संवरसज्झस्स मोक्खस्स ॥३१११।।
जति तेहि विणा णथि त्ति। यदि ज्ञान-दर्शनाभ्यां विना सर्वसंवरो न भवति तयोश्च सतोर्भवति ततः किमायातं मोक्षस्य ? स एव सर्वसंवरस्तयोः कार्यमिति संवरस्यैव ते कारणे भवेताम् , न तु संवरसाध्यस्य मोक्षस्य, व्यवहितत्वात् , घटकारणमृदुपकारिजलवद् घटस्य ॥३१११॥
अध कारणोवकारि त्ति कारणं तेण कारणं सव्वं । भुवणं णाणादीणं जतिणो णेयातिभावेणं ॥३११२।।
अध कारणोवकारि त्ति ज्ञान-दर्शने मोक्षकारणे तःकारि(२)गोपकारित्वात् घटकारि(र)णोपकारिजलवत् । एवं तनिष्ट मतिप्रसङ्गात्-सर्वमपि जगत् मोक्षकारणं प्राप्त भवन्मते कारि र णोपकारित्वात् , ज्ञान-दर्शनवत् । कथं जगत् मोक्ष कारणोपकारि ? इति चेत् , उच्यते-ज्ञेयभावेन यतेनि-दर्शनोपकारि वर्तत इति ।।३११२॥
तथ साधणभावेण वि देहातिपरंपराए वहभेतं । ‘णेव्वाणकारणं ते णाणातितियम्मि को णियमो ? ॥३११३।।
तध गाहा । साधनभावेनापि ज्ञान-दर्शनयोश्च देहः उपकारे (वर्तते), देहस्याहारः, आहारस्य शाल्यादिः, शाल्यादेः पृथिव्यादिमहाभूतगण बलीवई-कर्ष कादिः, कालश्चेति
१ धानेवंतर- इति प्रतौ । २ 'स्मेव सव्व हे। ३ सहियस्से को हो र जे । ५ तेहिं को हे । ६ °स्सेय जे । ७ राइ को हे । ८ नि' हे । ९ भावे विज्ञाइति प्रतो । १० 'ल्यादिम्पकारादिशा” इति प्रतौ ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338