Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
५९८ विशेषावश्यकभाष्ये
(नि० ५६९चोपालभत्(त) तदैवं ब्रवीति-भवतो द्वौ दोषौ-यद् मदीयं सिद्धान्तं निदोषमपि नाभ्युपगच्छतोत्येष दोषः स्वमतिविप्रतिपत्तिः, यच्चात्मीय सदोषमपि प्रतिपद्यसे एप द्वितीयो दोषः परमतसम्प्रतिपत्तिरिति । गोष्टामाहिलस्य तु त्रीन् दोपानुद्भावयति एकैकः । सोऽपि चैषां त्रीनेव दोषान् ब्रवीति । यस्मात् गोष्टामाहिलस्याबद्धं जीवेन कर्म कञ्चुकवत् , शेषाणां बद्धपुष्टम्(स्पृष्टम् )जीवेन सहैक्यापत्तेः क्षीरोदकवत्। अतः पूर्वोक्तौ च द्वौ दोषौ, तृतीयोऽयम्-अबद्धं कर्मेति । सोऽप्याह-भवतामपि पूर्वोक्तौ दोषो, अयं तु तृतीयः-कर्म बद्ध. पुष्ट(स्पृष्ट)मात्मना सहेति एवं द्वयोर्विसंवादे । अथ त्रिप्रभृतीनां विसंवादे वस्तुतस्त्रिप्रभृतय एव दोषाः । गोष्ठामाहिलस्यैकवृद्धास्त एवेति ॥३०९६-९८।।
सत्तेता दिट्टीओ जातिजरामरणगब्भवसधीणं । मूलं [२०४-०] संसारस्स तु हवंति' णिग्गंथरूवेण ः।।५६९॥३०९९॥ पवयणणीहूताणं जं तेसिं कारितं जहिं जत्थ । भज्जं परिहरणाए मूले तध उत्तरगुणे य ।।५७०॥३१००॥ जत्थ विसेसं जाणइ लोगो तेसिं च कुणइ भत्ताई । तं कप्पइ साहूर्ण सामण्णकयं पुणेरकप्पं ॥३१०१॥ मिच्छट्ठिीया णं जं तेसि कारियं जहिं जत्थ । सव्वं पि तयं सुद्धं मूले तह उत्तरगुणे य ॥५७१॥३१०२ ॥ भिण्णमतलिंगचरिता मिच्छदिहि त्ति बोडियाभिमता । जं त कतमुद्दिसितुं तं कप्पति जं च जति जोग्गं ॥३१०३।।
सत्तेता दिट्टीओ इत्यादिगाथाः पञ्च स्फुटार्थाः ॥३०९९-३१०३॥ एवं समवतारप्रसङ्गागतनिह्नवः समाप्तः ।
॥ समवतारद्वारं समाप्तमिति ॥ अथैतदनन्तरमनुमतद्वारविचारः । दर्शन-ज्ञान-चारित्रसामायिकत्रये कस्य किं सामायिक मोक्षमार्गः ! इत्यनुमतम् । अत्र सूत्रगाथा
तवसंजमो" अणुमतो "णिग्गंथं परयणं च ववहारो। सदुज्जुसुताणं पुण णेवाणं संजमो चेव ॥५७२॥३१०४॥ कस्स णयस्साणुमतं किं सामइयमिह ? मोक्खमग्गो त्ति । भण्णति णेगम-संगह-ववहाराणं तु सव्वाई ॥३१०५॥
१ वन्ति को, भवं' हा दी। २ नगन्य को । ३ वेण हे । ४ निहू है। ५ पुण अक को। ६°च्छाद्दिढि हे। च्छादिढि दी महा। ७ जया म । ८ अत्र ३१.१ तथा ३१०२ इति गाथाद्वयं प्रत्यां नास्ति । ९ जोग को। १०°न्तरंऽनुम-इति प्रतौ । ११ 'मोऽणुम १२ नेग्गं हे । १३ निव्वा हे दी म हा । १४ सामा' हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338