Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 323
________________ विशेषावश्यकभाष्ये [नि० ५६६ तथा-- जिणकप्पाजोग्गाणं 'हि-कुच्छपरीसहा जतोऽवस्सं । ही' लज्जति एसो संनमो तदत्थे विसेसेणं ॥३०८६॥ . जिणकप्पा० गाहा । जिनकल्पायोग्यरेदंयुगीनपुरुषैः वस्त्रधारणं कार्यम् , ही-कुत्सापरीषहदोषनिवारणत्वात्, अनित्याऽशरणादिद्वादशानुप्रेक्षाधार[ण]वत, रतिवाक्यचूलिकाध्ययनबद्वा । अथवा गाथाश्चार्धम् –'ही लज्जा' इति संयमस्याख्या, तदर्थत्वात् -संयमार्थत्वाद् आचाराध्ययनवत् ।। ३०८६॥ जति जिणमतं पमाणं तुह तो मा मुयमु वत्थ-पत्ताई । पुव्वुत्तदोसजालं लम्भिसि मा समितिघातं च ॥३०८७।। जति जिण० गाहा । जिनमतप्रमाणकेन भवता वस्त्र-पात्रे न मोक्तव्ये पूर्वोक्तदोषजालपरिहारसमर्थत्वात् , समितिभङ्गनिवारणशक्तत्वाच्च, जिनमतवत् ।।३ ० ८७। कदाचिद् वस्त्र-पात्रयोः समितिभङ्गनिवारणशक्तत्वं नास्तीत्यसिद्धहेतुत्वं मन्येत परः, तत्प्रसाधनार्थमियं गाथा-- अणुपालेतुमपत्तो सत्तो ण समत्तमेसणासमिति । वत्थरहितो ण समितो णिक्खेवादाणवोसम्गे ॥३०८८।। अणुपाले० गाहा । पात्रविरहितः पाणिपुटभोजी एपणासमितिभङ्गमवश्यं लभते संसक्तसक्तुगोस ग्रहणेऽवश्यंभाविसप्राणातिपातत्वात्, खाडहिलामूषिकावत् । पात्रं तु संसक्तगोरसादिग्रहणेऽपि समितिभङ्गं निवारयति, प्राणातिपा. तरक्षणोपायत्वात् एपणासमितिज्ञानक्रियावत् । वस्त्रहितश्च निक्षेपाऽऽदानव्युत्सर्गसेमितिष्वसमितः, अनुत्पन्नातिश् यज्ञानत्वे सति निक्षे-याऽऽदेयव्यवसृस्व( ० यव्युत्सृज्य, द्रव्यरहितत्वात् ।।३०८८॥ इय पण्णवितो वि वढं सो मिच्छत्तोदयाकुलित भावो । जिणमतमसहिंतो छड्डितवत्यो समुज्जातो ।।३०८९।। तस्स भगिणी समुज्झितवत्था तध चेय तदणुरागणं । संपत्थिता णियत्था तो गणियाए पुणो मुयति ॥३०९०।। तीए "पुणो वि बद्धोर सेगवत्था" तयं पिछडन्ती । अच्छतु ते तेणं चिय समणु२०३-द्वि.णाता घरेसी य ॥३०९१॥ १-२ ही को हे त । ३ 'त्ति व सो त । ५ 'धं को हे त । ५ दशवै कालिकसूत्रे दशमाध्ययनसमाप्त्यनन्तरं 'रतिवाक्यचूडा' नामकमध्ययनं प्रथमचूलिकारूपं विद्यते । ६ अत्र प्रथमाङ्गरूपम् आचारनामकं सूत्रं प्रायम्। ७ लज्जिसि जे । ८°मसत्तो को ९ पत्तो हे । १. सग्गो त, सग्गा हे । ११ ग्रासमतिटमनितिः । भनु इति प्रती । १२ चेव को हे त । १३ वि पुगो त । १४ या पुगो विछ” को हे । १५ तया त । १६ छहिती को हे, छन्नन्ती त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338