Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 322
________________ बोटिकनिह्नवः । तध चेलं परिसुद्धमित्यादिर्गतार्था ॥ ३०८०॥ अथवा द्विविधमचेत्वं लोकप्रसिद्धम् - मुख्यमुपचरितं च । तत्र वर्त्तमानकाले विशिष्टधृति [ संहनना ] सम्भवे मुख्यमचेलवं संयमोपकारि न भवतीति उपचरिताचेलत्वेन अचेल परीषहजयः कर्तव्यः, अनशनाशके (क्तेः) एक द्वित्रिकेवलावमीभूतप्राप्तामौदा (द) र्याशनादपि जिघांसा (घत्सा परोपजयवत् ॥ ३०८० || अत आह— सतसंतचेलओऽचेलओ य जं लोग समयसंसिद्धो । तेणाचेला मुणयो संतेहि, जिणा असंतेहि ||३०८१|| परिसुद्धजुष्णकुच्छितथोवाणियतेऽण्ण भोग भोगेहि । मुणयो मुच्छारहिता संतेंहि अवेलया होंति ॥ ३०८२|| ज जलमवगाहंतो बहुचेलो वि सिरवेर्दितकडिल्लो | भणति णरो अचेलो तथ मुणयो संतचेला वि ॥ ३०८३ ॥ [२०३ - प्र० ] तथ थोवजुष्णकुच्छितचेलेहि वि भण्णते अचेलो त्ति । जैध तूर सालिय ! लहुं दो पोत्तीं णग्गिया "मिति ॥ ३०८४|| सतसंत० गाहाचतुष्टयम् ४ । सदसती चेले ययोस्तौ सदसच्चेलौ द्वावप्यचेलकौ लोकप्रसिद्धया परिशुद्धजीर्णकुत्सितस्तोकाऽनियताऽन्ये भोगमुक्तैः सद्भिश्चेलैर चेलका मुनयः । लोकप्रसिद्ध वस्तु कार्याविनि (कौपीन) योजिल्वा (त) निरावरण गुह्य बहु चेलावेष्टितशिरोमनुष्यवत्, परिजीर्णबहुच्छिशा टीवेष्टितकरी (र) स्त्रीवत् । एवं च वस्त्रेऽपि नाग्न्यशब्दप्रवृत्तेर्नागमविरोधः ॥३०८१-८४॥ नि० ५६६ ] यच्चोक्तं स्थानत्रये वस्त्रधारणानुज्या शेषकालमवस्त्रेण भवितव्यमिति आगमोक्तत्वाद् नाग्न्यमेव श्रेय इति । तत्र प्रतिविधीयते - स्थानत्रयधरणकालादारादपि निरतिशयेनावश्यं वस्त्रपरिग्रहः कार्य एव तत्कालपरिशुद्धाला सति पौरुप्यादिगृहीतप्रत्याख्यान वेलाया आरादपि गृहीततत्कालभो (भ)क्ष्यमाणविशुद्वाहारवत् । एतदर्थं चेयं गाथा - विहितं सुते च्चिय जतो घरेज्ज तिहिं कारणेहिं वति । तेणं चिय तदवस्सं णिरतिसरणं धरेतव्वं ॥ ३०८५।। विहितं गाहा । भावितार्था ||३०८५ ॥ ५९५ १ कपराधूतप्राप्ता इति प्रतौ । २ तह को है । ३ यतंभो० जे । ४ 'भोग्गे जे । तेहि को, हे । ते वित । ६ट्टि है । ७ जह तर हे । ८ दे को, त। मूलपाठगतं 'दो' इति तथा पाठान्तरगतं '' इति ( ' ददस्व' म० ०गा० २६०१ पृ१०३७ ) इत्येवं संस्कृत क्रियापदस्य प्रतिरूपकं रूपं दानक्रिया सूचकं क्रियापदम् । अधुनाऽपि हिन्दीभाषायाम् दानकियासूचकम् 'दे' अथवा 'दो' रूपं व्याप्रियते एव । ९ पोत्ति को हे त । १० मो को त । ११-" 'अन्नभोग भोगेहि' ति एवमपि योज्यते ततच लोकरूडकारान्यप्रकारेण भोगः आसेवनम् अन्यभोगः तेन अन्यभोगेन भोगः परिभोगो येषां नानि तथा तैः " म० हे० वृ० गा० २५९९ पृ० १०३७ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338