Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 320
________________ नि० ५६६ ] बोटिक निह्नवः । आर्यिका न भवन्तीति पक्षः, तत्र च तदादेशकारिविनीतत्वे सति शिष्यत्वं हेतुवर्त्तत इत्यनैकान्तिक एव । यदि च तदादेशकारित्वं प्रतिपद्यसे ततस्त्वया नग्नश्रमणकेन निरुपधिवृति संहननाद्यतिशयरहितेन अचेलकेन न भवितव्यं तदादेशकारित्वात्, आर्थिक (का) वत् । अपि कर्मरोगापनयनमिच्छता जिनेन्द्र वैद्योपदेशः स एव कर्त्तव्यो न तद्वेषाचरिते, आतुरत्वात्, वैद्योपदेशकारित्र्याधितातुरवत्, जिनवैद्यवेपचरितानुकारी च तदुपदेशमकुर्वन्न मुच्यते कर्मरोगात, अनधिगति (त, शास्त्रार्थकवे सति पिवेषचरिताऽवलम्बित्वात् अनधिगत। पुर्वेदसद्भाववैषानुकार्यातुरवत् । 1 1 " अपि च यत् प्रागुक्तं प्रमाणम् - 'स्वतीर्थकर वे पचरितानुविधायिभिः तच्छिष्यैः भवितव्यम्' इति, तत् किं सर्वसाधर्म्येण तदनुविधानं साध्यते, आहोस्वित् किश्चित् साधर्म्येति । यदि सर्वसाधर्म्येण ततस्ते जिनाः न परोपदेशवशगाः, न चानुत्पन्नकेवलज्ञानाः परोपदेशं कुर्वन्ति, न च शिष्यान् दीक्षयन्ति तथा सर्वसाधर्म्याद्भवद्भिरप्येवमनुष्ठेयं प्राप्नोति । न च तथानुतिष्ठते (नुष्ठीयते) इत्यभ्युपगमविरोधिनी प्रतिज्ञा । एवमनुष्टाने च तीर्थाभाव एव भवतामिति सर्वसाधर्म्यप्रतिज्ञानथिंका अशक्या च कर्तुमिति । किञ्चित्साधर्म्यं प्रतिज्ञायते । तथा च सिद्धसाधनं प्रतिज्ञादोषः, अस्माकमपि किञ्चिल्लिङ्गेन साधर्म्य लोचकरणादिना, किश्चिच्चरितेन साधर्म्यम् - सावद्ययोगवर्जनं नवकोट शुद्ध भैक्ष्याहारत्वमनित्य (नियत) वसतित्वमित्यादि ॥ ३०६४-७३ ॥ ५९३ यच्चोक्तम्-जिनाज्ञ्या सर्वेणापि जिनकल्पोऽनुष्ठेयः, जिनाभिहितत्वात्, सर्व सावययोगवर्जनवत् । तत्र प्रतिविधीयते - उत्तमधितिसंघतणा पुव्वैविदोऽतिसइणो पुरा कालं । जिणकपिया विकष्पं कतपडिकैम्मा पवज्जन्ति ॥ ३०७४ || उत्तमधितिसंवतणा इत्यादि । उत्तमधृतिसंहननैः पूर्वविद्भिरुत्पन्नातिशयैरेकत्वादिभावनापरिकर्मकृतयोग्यैरेव जिनकल्पोऽनुष्ठेयः, जिनैस्तथाभिहितत्वात्, प्रत्रजनार्हेण सता महात्रतारोपणवत् ॥ ३०७४|| तं जति जिणत्रयणातो पवज्जसि पवज्ज तो स द्विणोतु । अस्थि ति पमाणं किं 'वोच्छिष्णो त्तिण पमाणं ||३०७५ || Jain Educationa International १ "तानुचरन् जिं इति प्रतौ । २ 'विइति त । ३ सया को हे त । ४ परि' को हे त । ५ ल्पो नष्टे यः - इति प्रतौ । ६ति को, त्ति हे त । ७ कहं हे, कथ त । ८क हे त । ९. हे । For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338