Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 318
________________ नि० ५६६] योटिकनिह्नयः । जेम्हा जधुत्तदोसे पावन्ति ण वत्थपत्तरहिता वि । तदसाधणं ति तेसिं तो तग्गहणं ण कुव्वंति ॥३०६५।। तध वि गहितेगवत्था संवत्थतित्थोवदेसणत्थं ति । अभिणिक्खमंति सव्वे तम्मि चुतेऽ चेलया होन्ति ।।३०६६॥ जिणकप्पियादयो पुण साधओं सव्वकालमेगंतो । उवकरणमाणमेसिं पुरिसावेक्खाय बहुभेदं ॥३०६७॥ अरुहंतो जमचेलो तेणाचेलत्तणं जति मंती ते । तो तव्ययणात।' च्चिय णिरतिसयो होहि माऽचेलो ॥३०६८॥ रोगी जधोवदेसं करेति वेजस्स होतरोगो य । [२०२-०]ण तु वेसं चरितं वा करेति ण य पउणति करेन्तो ॥३०६९॥ तध जिण वेज्जादेसं कुणमाणोऽवेति कम्मरोगातो । ण तु ते णेवच्छधरो तेमि आदेसमरेन्तो ॥३०७०।। ण परोवदेसवसगा ण य छ नमत्था परोवदेस पि ।। "देन्ति तध सीसवग्ग "दिकग्वन्ति जिणा जधा"सव्वे ॥३०७१।। तध सेसेहि वि" सव्वं कज्ज जति तेहि" सव्वसाधम्म । एवं च कतो तित्थं ण चेदचेलो त्ति को गाहो ? ॥३०७२।। जध ण जिणिन्देहि समं सेसातिसएहि सव्यसाधम्म । तध लिंगेणाभिमतं चरितेण वि किंचि साधम्मं ॥३०७३॥ णिरुवमधितिसंघतणा इत्यादिगाथासङ्घातः । अत्र दूषणमुच्यते-जिनेन्द्र. दृष्टान्ते जिनोपदेशवर्तित्वं हेतुनास्तीति सामनधर्मशून्यदृष्टान्तदोपः । जिनेन्द्रा भगवन्तः स्वयंबुद्धाः, न परोपदेशानुवर्तिनः । यद्यायनादिद्वादशाङ्ग श्रुतोपदेशपूर्वकमतिशयज्ञानेन प्रबध्याकालमाभोगयित्वा पूर्वतीर्थकराऽऽचरितमेव जीतकरूपन्यायेन तीर्थकरकल्पं प्रतिपद्यन्त इति जिनोपदेशवतित्वं दृष्टा. १ त को हे त । २ म त । ३ अ. जे । ५ हुति को हे । ', वहिणो को। ६ क्खाए को हे, ७ क्खाइ त । ८ अरहंता को हे त । ५ चला को हे त को हे त।१० गाउ को हे। 11 य को । १३ रतो १२ मयंहे । १३ तन्नेवस्थघ' को हे। १४ 'मिमाएस' को हे । १५ रतो हे । १६ दिति ह । १, न य को हे त । १८ क्खंति हे । ११. जिणा जहा को हे त । २० मि जे । २१ तहिं को है। Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338