Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
५८९
नि० ५६६]
बोटिकनिह्नवः । आहारो च ण गंथो देहत्यन्ति विसघातणत्थाय । कणगं पितधा जुवती धम्मंतेवासिणी मे नि ॥३०५५।।
आहारो गाहा । निम्रन्थो देहः, उपकारित्वात् आहारवत् । एवमप्यनैकान्तिकस्तदवस्थः विषघातनार्थ कनकमपि देहस्योपकार्गति प्रन्येऽन्युपकारिवं वर्तत इति । तथा युवतिः धर्मान्तेवासिनी उपकारिणी, ग्रन्थश्चासौ ॥३०५५।। तम्हा किमस्थि वत्थु गंथोऽगंथो ब्य सम्वधा लोए । गंथोऽगंथो वे मतो मुच्छामुच्छाहि णिच्छयतो ॥३०५६।।
तम्हा किमत्थि वत्थु गाहा । तस्मात् "मूर्छा परिग्रहः" तत्त्वार्थ ०७-१२] इति लक्षणात् मूर्छामूर्छाभ्यां तस्यैवैकस्य वस्तुनो [अन्यत्वम ग्रन्थत्वं च, न वस्तु. स्वभावतः ॥३०५६॥
वत्थाति तेण जं जं संजमसाधणमरागदोसस्स । 'तं तमपरिग्गहो चिय परिग्गहो जं तवघाती ॥३०५७।।
वत्थाति गाहा । स्फुटार्था ॥३०५७|| किं संमोवकारं करेति वत्थाति जति मती मुणम् । सीतत्ताणं ताणं जलणतणगताण सत्ताणं ॥३०५८।।
किं संजमो० गाहा । शीतार्तानां मन्दसंघ ह)ननानां स्वयं तत् प्रार्थितञ्च लनतृणगतसत्त्वानां च वस्त्र मुपकारकमिति संयमोपकारि वस्त्रम् , शीतार्तज्वलनतृणगतसस्वत्राणसमथत्वात् , अहिंसात्रतवत् ।।३०५८।।
तध णिसि चातुकालं सज्झायज्झाणसाधणमिसीणं । महिमहियावासोसारयातिरक्खाणिमित्तं च ॥३०५९।।
तध णि गाहा । संयमोपकारि वस्त्रम्, चतुष्कालं स्वाध्यायध्यानसाधनत्वात, उपाध्यायोपदेशवत् । अथवा संयमोपकारि वस्त्रम् , महिमहिकावीवस्य (श्या) यरजप्रभृति. सूक्ष्म जन्तुरक्षणसमर्थत्वात् , ईर्यासमितिवत् ॥३०५९।।
तथामतसंवरुज्झणत्थं गिलाणपाणोवकारि चाभिमतं । मुह पुत्तियाति" चेवं परूवणिः जधाजोगं" ॥३०६०।।
१ तथं हे । २ गटाए को हे त । ३ ब को हे । ५ ब को हे । ५ उममु हे त। ६ 'हिं को हे। ७ स्थाई हे। ८ तन्तम जे त । ९ °धाई' हे। १० कम्मं संप्रमो' जे, कं सं को। ११ स्थाइ हे । १२ यता हे । १३ वाभि हे। १४ य य त। १', 'जोगं त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338