Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 317
________________ ५९० विशेषावश्यकभाष्ये (नि० ५६६ मतसंव० गाहा । संयमोपकारि वस्त्रम् , मृतसंवरणोम्झनविध्युपयोगित्वात, सहायसाधुवत् । तथा संयमोपकारि वस्त्रम्, ग्लानप्राणोपकारित्वात्, औषधवत् । मुखवस्त्रिकादि संयमोपकारि, भाषासमित्युपयोगित्वात् , मौनव्रतवत् । प्राणिरक्षात्मकस्वाद्वा अहिंसावतवत् ॥३०६०॥ संसत्तसत्तेगोरसपाणयपाणीयपाणरक्वत्थं । परिगलणपाणघातणपच्छाकम्मादियाणं च ॥३०६१॥ परिहारत्थं पत्तं गिलाण पालादवग्गहत्थं च । दाणम[२०१-द्वि०]यधम्मसाधणसमता चे परंप्परतो ॥३०६२।। संसत्तसत्तु ० गाथाद्वयम् । संयमोपकारि पात्रम्, संसक्तसक्तुगोरसपानकपानीयप्राणरक्षार्थत्वात् , परिगलनप्राणघातपश्चात्कर्मादिपरिहारार्थत्वात् , पिण्डेषणाध्ययनवत् । अथवा संयमोपकारि पात्रम् , ग्लानबालदुर्बलवृद्धानुग्रहार्थत्वात्, विधिविशुद्ध य. थायोग्याहारवत् । अथवा दानम यधर्मसाधनत्वात् , ज्ञान(ना)भयाहारप्रदानवत् । अथवा लब्धिकशक्ताशक्तप्राघूर्णकसाधुसमताहेतुत्वात् , सामायिकवत् कषायजयवा ॥३०६१-६२॥ अपरिगहेता सुत्ते ति जा य मुच्छा परिगहोऽभिमतो । सव्वदन्वेसु ण सा कातव्या मुत्तसम्भावो ॥३०६३।। अपरिग्गहता गाहा । यच्चोक्तं साधुना वस्त्रपात्रादिपरिग्रहो न कार्यः, सूत्रे प्रतिषिद्धत्वात् , प्राणातिपातादिवदिति । तत्र प्रत्युच्यते-सत्यम्, अपरिग्रहता सूत्रेऽभिहिता । परिग्रहलक्षणं मूळ । सा न केवलं वस्त्रपात्रादौ प्रतिषिद्धा, किन्तु सर्वद्रव्येष्वपि शरीराहारशिष्यपिछकादिप्वपीति सूत्रसद्भावः । ततश्च मूपिक्षे सिद्धसाधनम्-वस्त्रपात्रादिपु मूर्छा न कर्तव्यैव । किन्तु मूविरहितं वस्त्रपात्राद्युपादेयम् , संयमोपकारित्वात् , शिष्यादिवत् ॥३०६३॥ यच्चोक्तम्--'अचेलैः सर्वसाधुभिर्भवितव्यं जिनेन्द्रोपदेशवर्तिवात् जिनेन्द्रवत्' । तत्र प्रतिविधीयतेणिरुवमधितिसंघतणा चतुणाणातिसयसत्तिसंपण्णा । अच्छिद्दपाणिपत्ता जिणा 'जितपरीसहा सब्वे ।.३०६४॥ १ सत्तगों को। २ णस हे । ३ प को हे त । ५ 'हिता त । ५ 'मभो को हे त : मत्तो जे । ६ 'सत्त को हे त । ७ जन त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338