Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 324
________________ नि० ५६८ ] निह्नवसामान्यम् । कोर्डिण्ण को दृवीरे पवावेसी य दोण्णि से सीसे । तत्तो परंपरप्फासतोऽवसेसा समुप्पणी ॥३०९२।। एवं एते मॅणिता ओसप्पिणिए तु णिण्हया सत्त । वीरवरस्स पश्यणे सेसाणं "पवयणे णस्थि ।।५६७।३०९३।। इय पण्णवितो गाहा । इत्यादि सर्वं स्फुटार्थमेव ॥३०८९-९३।। "मोत्तूर्णं अउ एक्कं सेसाणं जावजीविया दिट्टी । ऐक्केकस्स य एत्तो दो दो दोसा मुणेतव्या ॥५६८॥३०९४॥ मोत्तूण गोहमाहिलमण्णसिं जावजीवसंवरणं । कम्मं च बद्धपुढे "खीरोतं वऽत्तणा समयं ॥३०९५॥ मोतूण अउ एक्कं । अतोऽस्मात् सप्तकादेकं मुक्त्वा गोप्टामाहिलं शेषाणां षण्णां निवानां प्रत्याख्यानं प्रति यावजीविका दृष्टिः-यावजीवं प्रत्याख्यानमित्यर्थः । गोष्टामाहिलस्याऽपरिमाणम् । एकैकस्य परस्परविवादे दो दो दोपौ ॥३०९४-९५॥ कथमिति ! तद् दर्यतेमोत्तुं जमालिमण्णे वेन्ति कडं कज्जमाणमेवं तु । एक्केक्को एक्केरकं णेच्छति य अबद्धि भी दाणि ॥३०९६॥ अपरोप्परं समेता दो दोसे देन्ति एक्कमेक्कस्स । परमतसंपडिवत्ती" विडिवत्तिं च समतम्मि ३०९७॥ आवद्धियस्स दोसे देन्ति तओ सो वि तिणि अण्णस्स । तिप्पभिति" तु समेता दोसे तिप्पभितेओ देन्ति ।।३०९८॥ मोत्तं जमालिमपणे वेन्ति । अपरोप्परं समेता इत्यादि । जमालिनः क्रियमाणं न कृतमिति सिद्धान्तः, शेषाणां क्रियमाणं कृतमिति । यदा जमाली तिप्यगुप्तमन्यं १ कोण्डि' जे । २ कुट्ट त । ३ पज्जावे' हे । ४ सो को हे त । ५ 'पराफा' को त हे। ६ °णा ॥६०।६०२ इति वोटिकनामा अष्टमनिह्नववादः समाप्तः ।। छ॥ गणधरवादपर्यन्तं गाथा २०२६ । उभय २६२८॥ त । ७ कहिया दी। म । ८ उस' हे । ९ °णीए को हे दी हा। १० पव' हा । ११ मोत्तणमेसिमिती हा, मुत्तणमेसिमिकं म, मोतंगमेसिमिकं त । मोत्तणेओ जे। १२ °णेसो कोहे। १३ इकिल म । १४ इत्तो म । १५ खीरोदवदत्त' को हे । १६ अबु जे, अबको, अम्बदिओ त । १७ 'रसमे त। १८ वत्ति को हे। १९ विपडि हे । २० अब को हे, भग्न. ट्ठिय त । २१ भिई हे, भियं त । २२ भइए को हे, भिइओ त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338