Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 314
________________ वोटिकनिह्नवः । मुच्छाहेतू गाहा । नग्नश्रमणकानां शरीरादिः सर्वोऽपि ग्रन्थः, मूर्च्छाहेतुत्वात्, वस्त्रादिवत् ॥ ३०४५॥ अध देहाहारादिसु ण मोक्खसाधणमतीये ते मुच्छा का मोक्खसाधणें मुच्छा वत्थादिमुं ते ||३०४६|| अथ ब्रूयात् परः- निःसङ्गस्य मूर्च्छामिकुर्वतः शरीरं ग्रन्थो न भवति, मोक्षसाधनत्वात् दर्शनादिवत् । एवं तर्हि निःसङ्गस्य वस्त्राद्यपि ग्रन्थो न भवति, मोक्षमाधनत्वात्, देहवत् ॥ ३०४६॥ नि० ५६६ ] [२०० - द्वि०] अह कुणसि धूत्थातिए मुच् सरीरे वि । अज्जलभतरे काहिसि मुच्छं विसेसेणं || ३०४७॥ अह कुण० गाहा । अथ स्थूलवस्त्रादिपु सुलभेष्वपि मूर्च्छाऽवश्यं भाविनीति, तन्न । शरीरेऽपि ते मूर्च्छाऽवश्यंभाविनी दुर्लभत्वात् कम्बलरत्नादिवत् ॥ ३०४७॥ त्थादिगन्थरहिता देहाहारातिमर्त्तमुच्छाए । ५८७ तिरियस दयो णणु हति रियोवगा बहुआ || ३०४८ || अथ वस्त्रादिग्रन्थरहितो (ताः) देहाहारादिमात्रपरिग्रहाः मोक्षं साधयिष्यन्ति, अल्पपरिग्रहत्वात्, जिनकल्पिकादिवत् । एवं तर्हि को विपक्ष: : ये मोक्षं न साधयन्ति तिर्यक्-शख (ब) रादयस्तेषु चाल्पपरिग्रहत्वं दृष्टमित्यनैकान्तिकः || ३०४८ || अपि च अनिगृहीतात्मानो बोडिका: कर्ममलमनन्तमर्जयन्ति परकीयेष्वपि मूर्च्छाकषायदोषवत्त्वात् । एतदर्था -- अपरिग्गा वि पसंतियेमु मुच्छा कसायदोसेहिं । अविणिग्गतिप्पाणी कम्ममलमणन्तमज्जैन्ति ॥ ३०४९|| अपरिग्गहा विइत्यादि गतार्था ॥ ३०४९|| देहत्थवत्थमल्लाणुले वणाभरणधारैणा केयि । उवसग्गाति मुणयो णिस्संगा केवलमुवेन्ति ||३०५० || · देहस्थ गाहा । श्वेतपटास्तु केवलं साधयिष्यन्ति, निःसङ्गवे सति वस्त्रधारित्वात्, भरतचक्रवर्त्तिवत् उपसर्गादिषु वा यथाऽऽह (भ) रणधारिणो मुनयः ॥३०५०॥ , १ मई हे त । २ तो को हे । ३ धुल्ल' को है । जे, 'सर' त । ६ तिरियो त । ७ बहुसो हे त । जे । १० मज्जेति को । धारिणो को हे त । १२ विति है । ११ ७४ Jain Educationa International For Personal and Private Use Only ४ मित्त' हे । ५ सपर ८ परि त । ९ 'दोदेहि केइ हे त, केई को । १३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338