________________
वोटिकनिह्नवः ।
मुच्छाहेतू गाहा । नग्नश्रमणकानां शरीरादिः सर्वोऽपि ग्रन्थः, मूर्च्छाहेतुत्वात्,
वस्त्रादिवत् ॥ ३०४५॥
अध देहाहारादिसु ण मोक्खसाधणमतीये ते मुच्छा का मोक्खसाधणें मुच्छा वत्थादिमुं ते ||३०४६||
अथ ब्रूयात् परः- निःसङ्गस्य मूर्च्छामिकुर्वतः शरीरं ग्रन्थो न भवति, मोक्षसाधनत्वात् दर्शनादिवत् । एवं तर्हि निःसङ्गस्य वस्त्राद्यपि ग्रन्थो न भवति, मोक्षमाधनत्वात्, देहवत् ॥ ३०४६॥
नि० ५६६ ]
[२०० - द्वि०] अह कुणसि धूत्थातिए मुच् सरीरे वि । अज्जलभतरे काहिसि मुच्छं विसेसेणं || ३०४७॥
अह कुण० गाहा । अथ स्थूलवस्त्रादिपु सुलभेष्वपि मूर्च्छाऽवश्यं भाविनीति, तन्न । शरीरेऽपि ते मूर्च्छाऽवश्यंभाविनी दुर्लभत्वात् कम्बलरत्नादिवत् ॥ ३०४७॥ त्थादिगन्थरहिता देहाहारातिमर्त्तमुच्छाए ।
५८७
तिरियस दयो णणु हति रियोवगा बहुआ || ३०४८ ||
अथ वस्त्रादिग्रन्थरहितो (ताः) देहाहारादिमात्रपरिग्रहाः मोक्षं साधयिष्यन्ति, अल्पपरिग्रहत्वात्, जिनकल्पिकादिवत् । एवं तर्हि को विपक्ष: : ये मोक्षं न साधयन्ति तिर्यक्-शख (ब) रादयस्तेषु चाल्पपरिग्रहत्वं दृष्टमित्यनैकान्तिकः || ३०४८ ||
अपि च अनिगृहीतात्मानो बोडिका: कर्ममलमनन्तमर्जयन्ति परकीयेष्वपि मूर्च्छाकषायदोषवत्त्वात् । एतदर्था --
अपरिग्गा वि पसंतियेमु मुच्छा कसायदोसेहिं । अविणिग्गतिप्पाणी कम्ममलमणन्तमज्जैन्ति ॥ ३०४९|| अपरिग्गहा विइत्यादि गतार्था ॥ ३०४९|| देहत्थवत्थमल्लाणुले वणाभरणधारैणा केयि ।
उवसग्गाति मुणयो णिस्संगा केवलमुवेन्ति ||३०५० ||
·
देहस्थ गाहा । श्वेतपटास्तु केवलं साधयिष्यन्ति, निःसङ्गवे सति वस्त्रधारित्वात्, भरतचक्रवर्त्तिवत् उपसर्गादिषु वा यथाऽऽह (भ) रणधारिणो मुनयः
॥३०५०॥
,
१ मई हे त । २ तो को हे । ३ धुल्ल' को है । जे, 'सर' त । ६ तिरियो त । ७ बहुसो हे त । जे । १० मज्जेति को । धारिणो को हे त । १२ विति है ।
११
७४
Jain Educationa International
For Personal and Private Use Only
४ मित्त' हे । ५ सपर
८ परि त । ९ 'दोदेहि केइ हे त, केई को । १३
www.jainelibrary.org