Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 313
________________ ५८६ विशेषावश्यकभाष्ये (मि. ५६१अव्युच्छित्तिकालजिनकल्पिकवत् । अचेलश्च सम्यगमुनिः, तत्परीपह सहिष्णुत्वात् , क्षुत्परीषहसहिष्णुषष्टाष्टमादिक्षमकवत् । सर्वथा चेलं न धारणीयमेव, स्थानत्रयातिरेकेण प्रतिषिद्धत्वात् , अलङ्कारवत् । तस्मादचेलता श्रेयसीति निगमनम् ॥३०३६-४०॥ ___ अस्य पूर्वपक्षस्य क्रमेण दृपणानि-- गुरुणाभिहितो जति जं कसायहेतु परिग्गहो सो ते । सो' तो देहो च्चिय ते सकसायुप्पत्तिहेतु त्ति ॥३०४१॥ अस्थि व किं किं वि जये जस्स व तस्स व कसायवीजं जं। वत्थू ण होज्ज एवं धम्मो वि तुमे ण 'वेत्तव्यो ॥३०४२॥ गुरुणा गाहा । यदि कषायहेतुर्ग्रन्थो भवति ननु भवतः स्वो देहः स्वकषायहेतुः सिद्धः । न चासौ ग्रन्थः परिग्रहो वा । तस्मात् 'परिग्रहो वस्त्रम् , कषायहेतुत्वात्' इत्यनैकान्तिकः । अथवा किमनेनातिस्तोकेन गदितेन ? न हि जगति किञ्चिद् वस्त्वस्ति यं(यत्) न कषायवाजमिति सर्वेणाप्यनैकान्तिकः । प्रवचनेन, यावताऽस्मदीयो धर्मोऽपि कषायहेतुरिति तेनैवानकान्तिकः ॥३०४१-४२॥ अथवा जेण कसायणिमित्तं जिणो वि गोसालसंगमादीणं । धम्मों धम्मपरा वि य पडिणीयाणं जिणमतं च ॥३०४३॥ जेण कसाय० गाहा । गोस(शा)लसङ्गमादीनां जिनोऽपि कषायहेतुः । प्रत्यनीकानां च धर्मो धर्मपराश्च । न चासौ परिग्रह इत्यनैकान्तिकहेतुत्वम् ॥३०४३।। अध ते ण मोक्खसाधणमतीए गंयो कसायहेतू वि । वत्यादिमोक्खसाधणमतीये सुद्धं कधं गन्यो ? ॥३०४४॥ अथ ब्रयास्त्वं देहादि मोक्षसाधनबुद्धया परिगृहीतमप्यपरिग्रहः । एवं च वस्त्राद्यपि अपरिग्रह एव, मोक्षसाधनत्वात् , देहादिवत् ॥३०४४।। एवं चाचे प्रमाणे य उक्तो हेतुः परिग्रहत्त्वादिति सोऽसिद्धः , “मूर्छा परिग्रहः" तत्त्वार्थ ७. १२] इति लक्षणत्वात् ! एवमेव मूछ हेतुत्वादिति तुल्यः प्रचोंऽनैकान्तिकादिः'मु हेतू गंथो जति तो देहातियो कधमगंयो । मुच्छावतो ? कथं वा गंधा वत्थादसंगस्स ? ॥३०४५।। १ सो तो त। २ ते कसायउप हे । ३ किंचि को हे । ४ यबीयं को है। ५ वत्थु को हे, वत्थं त । ६ घेतब्बो हे । ७ धम्मा त । ८ गंथो हे को । ९ हेतु: प्रमाणपरि-इति प्रतौ । १० गन्थो को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338