Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 311
________________ ५८४ विशेषावश्यकभाष्ये [नि० ५६६ भावो पच्चक्खाणं गाहा । इह मनोगतो भावः प्रत्याख्यानम् , न वाग्व्यञ्ज. नमात्रम् . । यद्यसौ भावो मरणात् परतोऽपि स्यात् , स्यात्तर्हि व्रतभङ्गः । अथासो जीवकाल परिच्छिन्नपरिमाणस्ततः किमिति वाचा तथा न निर्दिश्यते ! निश्यितामेव भावानुवर्तित्वात् , उपवासादिवत् । यस्य पुनरन्यथा भावे अन्यथा वचनोपनिपातः, तस्य मायादोष एव । असावदुष्टस्य वाऽन्यथावचनेऽपि न दोषः, प्रतिपन्नभाव वात उपवासप्रत्याख्या ने ऽपि पौरुपीवचनवत् ॥३०२५-२६॥ एतदर्थानुवादिनी गाथा--- अण्णत्थ णिवेतिते वंजणम्मि जो खलु मणोगतो भावो । तं खलु पच्चक्खाणं ण पमाणं वंजणं छलणा ॥३०२७।। ___ अण्णय णिवतिते गाहा । गतार्था ॥३०२७|| इय पण्णवितो वि ण सो जाधे सददहति पूस मित्तेणं । अण्णगणत्थेरेहि अ कातुं तो संघसमवायं ॥३०२८।। आहृय देवतं वन्ति जाणाणा वि पच्चयणिमित्तं । वच्च जिणिन्दं पुच्छमु गतागता सा परिकथेति ॥३०२९॥ संघो सम्मावादी गुरू पुरोगा त्ति जिणवरी भणति । इतरो मिच्छावादी सत्तमयो णिण्हो य त्ति ॥३०३०॥ 'एतीसे सामत्थं कत्तो गंतुं 'जिणिन्दमूलन्ति । घेति' केतपूतणाए संघण ततो [१९९-द्वि.] कतो वझो" ॥३०३१।। इय पण्णवितो इत्यादि गाथाचतुष्टयं स्फुटार्थम् ॥३०२८-३१।। "छव्वाससताई णवुत्तराई तइया सिद्धिं गतस्स वीरस्स । तो बोडियाण दिट्ठी रधवीरपुरे समुप्पण्णा ॥३०३२॥ ऊहाए पण्णत्तं बोडियसिवभूतिउत्तरेहि" इमं । "मिच्छईसणमिणमो रधवीरपुरे समुप्पण्णं ॥३०३३।। १ वडिए को हे । २ जण च्छल त । ३ तेग को हे । ४ बेइ को हे, चेइ त । ५ माणो को हे त । ६ जिंदं को हे। ७ हवोऽयं ति को, निबोऽयं ति है। ८ एईस को हे । ९ "शिंद० को हे । १० लम्मि को हे त । ११ बेई को हे । १२ कडा को हे । १३ °उझो ।। ४ १।।५४२ इति गोष्ठामा हिलनामो सप्तमो निह्नवः-त । १५ एषा हेसम्मता नियुक्ति गाथा तथा कोप्रत्यां नास्ति । १५ त्तराहिं को म । त्तराहि दी हा । १६ च्छाद' को दी हा म । १७ एषा गाया तहेप्रन्योनास्ति । दीहामप्रतिषु च ३०३४ गाथातोऽनन्तरं भाप्यत्वेन प्राप्यते । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338