Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 310
________________ नि० ५६६ ] अबद्धिकनिह्नवः । भवान्तरेषु, भवाभावे मोक्षेऽपि संयतः प्राप्नोति, अनागताद्धाऽभ्यन्तरवत्तित्वात्, यावज्जीवाभ्यन्तरवर्त्तिसंयतवत् ॥३०२० ॥ अत आह— सिद्धो वि' संजतो च्चिय सव्वाणागतद्धसंवरधरो ति । उत्तरगुणसंवरणाभावो च्चिय सव्वधा चैवं ||३०२१ ॥ सिद्धो वि संजतो गाहा । गतार्था ||३०२१ ॥ अथायमपि पक्षो दोषवानिति तृतीयं व्याख्यानमपरिमाणत्वस्य अपरिच्छेद इति । अत्राप्येत एव दोषाः - व्रतभङ्गादयः । अत इयं गाथा - अपरिच्छेते वि समाण एस दोसो जतो सुते तेणं । वतभंग भयातो "च्चिय जावज्जीवं ति णिद्दिहं ॥३०२२|| अपरिच्छेते । तस्मात् पक्षत्रये दोषान् दृष्ट्वा श्रुतज्ञाने निर्दिष्टं यावज्जीवं प्रत्याख्यानम् । तत्र व्रतभङ्गाभाव इति || ३०२२॥ यत् पुनरुच्यते आसं ( शं) सादोषदुष्टत्वं भवतीति तत्परिहार:णासंसा सेविसामि किंतु मा मे मतस्स वतभंगो | होहिति सुरेस को वावतावकासो विमुक्कस्स ||३०२३॥ नैवं प्रत्याख्यानं क्रियते— 'जीवनात् परतस्सेविष्यामि' इति । किं तर्हि ? 'यावज्जीवामि तावत् सेवां न करोमि तावतोवधिः स्वायत्तत्वात् परतो मृतस्य देवलोकेऽवश्यं भाविनी कर्मस्वाभाव्यादविरतिरिति अपरिमाणेन व्रतभङ्गो भवेत्, न यावज्जीवपरिच्छेदात् । एवं च कृत्वा सिद्धत्य व्रतावकाश (शा) भाव एवेति || ३०२३|| जो पुणरव्वतभावं मुणमाणोत्रस्तभाविणं भणति । वतमपरिमाणमेतं पच्चक्खं सो मुसावादी ||३०२४॥ जो पुण इत्यादि । भावितार्था ॥३०२४ ॥ यस्माच्च ५८३ भावो पच्चक्खाणं सो जति मरणपरतो व तो भगं । अध णत्थि ण णिदिस्सति जावज्जीवं ति तो कीस || ३०२५ || जति अण्णदेव भावो चेतंयतो वयणमण्णधा माया । किं वाभिहिते दोसो भावातो किं वयो गुरुगं ॥३०२६ ॥ १ व त । २णात । ३ चेव हे । ६ होही हे त । ७ मेव को हे, मेव त । ८ Jain Educationa International ४याउ को हे । ५ एव को 1 द्दिसति जें । ९ चंय हे, चत । For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338