Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
विशेषावश्यकभाष्ये
[मि० ५६६किमपरिमाणं गाहा । यदुक्तम्-'अपरिमाणं प्रत्याख्यानं श्रेयः, आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवत्' । तत्र विचार्यते-अपरिमाणमिति कोऽर्थः ! किं यावच्छक्ति ? अथाऽनागताद्धा ? अथापरिच्छेद एव ? यावच्छक्तिरस्ति तावत् प्रत्याख्याममशक्तस्य सेवायामपि व्रतभङ्गाभाव इति । नन्वेवं सैव शक्तिः परिमाणम् ॥३०१६॥
सतिकिरियाणुमेयो कालो दरकिरियाणुमेयो म । णणु अपरिमाणहाणी आसंसा चेये तदवत्था ॥३०१७।।
सत्तिकिरिया गाहा। शकनक्रिया काल एव, क्रिया वात् , सूर्ये गतिक्रियायत् । तथा चापरिमाणं प्रत्याख्यानमिति शक्तिक्रियापरिमाणपरिच्छिन्नत्वात् स्ववचनविरोधः, आशंसादोषश्च तदवस्थ एव 'शक्तरुत्तरकालं सेविष्यामि' इति ।।३०१७॥
अथ ब्रूयास्वं जीवतः शक्त्युत्तरकालसेवायां न व्रतभङ्गः, अप्रतिषेधचात् मृतस्येव । तत इयं गाथा
जध ण वतभंगदोसो मतस्स तध जीवतो वि सेवाए । वतभंगणिन्भयातो पच्चक्खाणाणवत्था य ॥३०१८॥
जध ण वत० गाहा । एवं व्रतभङ्गाभाव एव प्रत्याख्यानानवस्था चेति ॥३०१८॥ ___ तद्वयाचष्टे गाथयाएत्तियमेत्ती सैत्ति त्ति णातियारो ण यावि पच्छित्तं । ण य सव्वन्धतणियमो एगेण वि संजतत्तं ति ॥३०१९||
एत्तियमेत्ती गाहा । एतावतो शक्तिरिति ब्रुवतः नाति चारः, न तत्कृतप्रायश्चित्तम्, न च सर्ववतनियमाः, शक्त्यपेक्ष्यत्वात् , एकेनापि च व्रतेन संयतः स्यादित्येतत् प्राप्नोति ॥३०१९॥
तस्मात् यावच्छक्तिपरिमाणवादिनो दोषसम्भव इति अपरिमाण मे(ए)वानागतद्धा परिगृह्येत
अधमा सव्याणागतकालग्गहणं मतं अपरिमाणं । तेणापुण्णपतिण्णो मतो वि भग्गवंतो णाम ॥३०२०॥
अधवा सव्वा० गाहा । तस्य वादिनो भवान्तरेऽवश्यंभावितभङ्गादपूर्णप्रतिज्ञता मृतस्यापि, किमुत जीवतः ? गोष्ठामाहिलसमये भवान्तरेष्वपि भग्नवतो भवति स्व(अ)परिमाणादारात् प्रतिसेवित्वात् , यावज्जीवकृतप्रतिज्ञाजीवप्रतिसेवितवत् । न केवलं
१ चेव को हे त । २ इत्तियमित्ती हे। ३ सत्ती ण याइयारो को।, 'जयस तिहे, तत्ति ति त । ५ °तिण्णा जे । ६ °ग्गव भो हे । . जीववत् प्रति इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338