Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 307
________________ ५८० विशेषावश्यकभाष्ये [नि० ५६६देहंतो जा गाहा । जीवदेहस्यान्तः कर्मसम्बन्धितास्ति, कर्मकार्यवेदनायुतत्वात . देहपर्यन्तवत् । अथ तस्या वेदनायाः कर्मकार्यत्वमसिदं मन्येथाः किं कारगैवासौ वेदना ? ततः सिद्धस्यापि वेदनावश्यं भाविनी निष्कारणत्वात्, जीवदेहान्तर्वेदनावत् ॥३००७॥ जति वा बन्झणि मित्ता सा तदभाण होऊन तो अंतो। दिहा य सा मुबहुसो वाहिं [१९८-०]णिव्वेतणस्सावि ॥३००८॥ ___ जति वा गाहा । यदि चैवं त्वया कल्पे(प्ये)त बाह्य वेदनानिमित्तैवासावन्तर्वेद नाऽपि । एवं तहिं अन्तर्वेदनाया बहिर्वेदन(ना) कारणम् । कर्म कारणं न भवति, तदभावेऽपि जायमानत्वात्, तन्तव इव घटस्य ॥३००८।। जति वा विभिण्ण देसं पि वेतणं कुणति कम्ममेवं ते। कधमण्णसरीरगतं ण वेतणं कुणति अण्णस्स ॥३००९।। जति वा वि० गाहा । यदि वा भिण्ण(न्न)देशमपि कर्म स्वपर्यन्ते वर्तमानमभ्यन्तरेऽपि वेदनां करोति, एवं भवतः प्राप्तम् - अन्यशरीरेऽन्यशरीरस्थं कर्म वेदनं(ना) करोति भिन्नदेशत्वात् बहिःस्थितकर्मवत् ।।३००९।। अथ तं संचरति मती ण वर्हि तो कंचुओ व्य णिच्चत्थं । जं च जुग पि वियणा सव्वम्मि वि दीसते देहे ॥३०१०॥ अध तं संचरति गाहा । अथैतदनिटं मा प्रापदिति बहि:स्थितमप्यन्तःसञ्चारित्वाद् वेदनां करिष्यति कर्मति। एवं कल्पनायामभ्युपगमविरोधस्ते - बहिः कञ्चुकवन्नित्यस्थं कर्मेति । अथवा न क्रमेण सच्चरति कर्म, युगपद् बहिरन्तरताकार्यवेदनासम्भवात् , हस्त-पादादिभिन्न देशबहिर्वेदनाकारिकर्मवत् ॥३० १०॥ ण भवंतरमण्णेति य सरीरसंचारतो तदणिलो छ । चलितं णिज्जरितं तिय भणितमकम्मं च जं समए ।।३०११॥ ण भवंतरमण्णेति गाहा । भवान्तरं नानुगच्छति कर्म गिरसञ्चारित्वात, वातादिवत् । ननु भवतोऽपि परलोकास्तित्ववादिनोऽभ्युपगमविरोध इति चेत् , तन्न, यत आह-आगमेऽस्माकमुक्तम्-'यच्चलितं कर्म तन्निजर्णिमकर्म च भवति' इति कुतस्तस्य वान्तरानुगमनम् ? 'अचलितमनुदीर्णं भवान्तरमनुगच्छति' इत्या गमात् ॥३०११॥ I fir१ हेस नास्ति । २ वे सा ण हे त । ३ हुज्ज हे। ५ बाह्यकर्मनि' इति प्रतौ । ५ तो हे। तर कर्मान्यत्र पर्य' इति प्रतौ। ७ वयगा जे। ८ सई हे त । ९ चि हे। १० कर्म देहशरी° इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338