________________
५७८
विशेषावश्यकभाष्ये
नि० ५६६
"बन्धणसंकमणोव(व्व)णा य उ(अव)वट्टणा उदीरणा य । उवसामणा निधत्ती निकायणा चेति करगाई ॥" [कर्मप्रकृति-२]
तत्रापवर्तनं स्थितिहासः । 'उक्केरो' उद्वर्तनं स्थितिवृद्धिः । 'संछोभो' संक्रमकरणम् । क्षपणमन्यानुभावेन सह निर्जरणम् । अनुभवः स्वेनैवानुभावेन वेदयित्वा निर्जरणम् - एतान्यनिकाचिते कर्मणि । निकाचितेऽन्त्यमनुभवनमेवेति ||२९९६॥
सोतुं भणति स 'देसं वग्वाणमिणं ति पावति जतो भे। मोक्खाभावो जीवप्प देसकम्माविभागातो ॥२९९७।।
सोतुं भणति गाहा । एवं श्रुता त्वा) गोप्टोमाहिल आह-सवं हि भवतां मोक्षाभावः प्राप्तः । तत्र प्रमा गम् --जीवात् कर्म न वियुज्यते, अन्योन्याविभागबद्ध त्वात् स्वप्रदेशवत् ॥२९९७॥
एतदनुवादिनी च गाथा----- ण हि कम्मं जीवातो अवेति अविभागतो पदेसो व्य । तद वगमार्दमोक्खो जुत्तमिणं तेण वक्खाणं ॥२९९.८।।
ण"हि कम्मं भावितार्था ॥२९९८॥
न चेष्यते मोक्षाभावः । तत इदं व्याख्यानं युक्तम्--- पुढो जघा अबद्धो कंचुइणं कंचुभा समण्णेति । एवं पुट्ठमवद्धं जीवं कम्मं समण्णेति ॥२९९९॥
पुट्टो गाहा । जीवः कर्मणा स्पृष्टो न बध्यते, वियुध्यमानत्वात् , कञ्चुके. नेव कञ्चुकी ॥२९९९||
तथान्योऽप्यसदग्राहः तस्य ---- सोतूण भण्णमाणं पच्चक्खाणं पुणो णवमपुव्वे । सो जायज्जीवाए तिविधं तिविधेण साधणं ॥३०००॥ (१९७-द्वि०) जंपति पञ्चक्खाणं अपेरिमाणाय "होति सेयं ति" । जेसिं "ति संपरिमाणं तं दृटुं आससा होति ॥३०० १॥"
१ सदोस को हे त । २ ‘म्मऽवि को । ३ गोष्टा -इति प्रती । ५ णहि जीवाओ इति प्रती । ५ भावातो जे। ६ दमुक्खो हे । ७ एषा हेसम्मता नियुक्ति गाथा । ८ उजीवविहियं को हे, ज्जीव वहियं त । ९ पच्चक्टवाणं दी हा म । १० सेयं दी हा म। ११ अपरि जे हे दीहा म, अपरी त। १२ णाए को है। णाइ त । माणेण दी हाम। १३ होइ काय व्यं । दी हा म । १५ तु को हे त । १. तु को हे त दी हा म । १६ परिं हे, परी ती द हा म । १७ एषा हेसम्मता नियुक्तिगाथा ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org