Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 305
________________ ५७८ विशेषावश्यकभाष्ये नि० ५६६ "बन्धणसंकमणोव(व्व)णा य उ(अव)वट्टणा उदीरणा य । उवसामणा निधत्ती निकायणा चेति करगाई ॥" [कर्मप्रकृति-२] तत्रापवर्तनं स्थितिहासः । 'उक्केरो' उद्वर्तनं स्थितिवृद्धिः । 'संछोभो' संक्रमकरणम् । क्षपणमन्यानुभावेन सह निर्जरणम् । अनुभवः स्वेनैवानुभावेन वेदयित्वा निर्जरणम् - एतान्यनिकाचिते कर्मणि । निकाचितेऽन्त्यमनुभवनमेवेति ||२९९६॥ सोतुं भणति स 'देसं वग्वाणमिणं ति पावति जतो भे। मोक्खाभावो जीवप्प देसकम्माविभागातो ॥२९९७।। सोतुं भणति गाहा । एवं श्रुता त्वा) गोप्टोमाहिल आह-सवं हि भवतां मोक्षाभावः प्राप्तः । तत्र प्रमा गम् --जीवात् कर्म न वियुज्यते, अन्योन्याविभागबद्ध त्वात् स्वप्रदेशवत् ॥२९९७॥ एतदनुवादिनी च गाथा----- ण हि कम्मं जीवातो अवेति अविभागतो पदेसो व्य । तद वगमार्दमोक्खो जुत्तमिणं तेण वक्खाणं ॥२९९.८।। ण"हि कम्मं भावितार्था ॥२९९८॥ न चेष्यते मोक्षाभावः । तत इदं व्याख्यानं युक्तम्--- पुढो जघा अबद्धो कंचुइणं कंचुभा समण्णेति । एवं पुट्ठमवद्धं जीवं कम्मं समण्णेति ॥२९९९॥ पुट्टो गाहा । जीवः कर्मणा स्पृष्टो न बध्यते, वियुध्यमानत्वात् , कञ्चुके. नेव कञ्चुकी ॥२९९९|| तथान्योऽप्यसदग्राहः तस्य ---- सोतूण भण्णमाणं पच्चक्खाणं पुणो णवमपुव्वे । सो जायज्जीवाए तिविधं तिविधेण साधणं ॥३०००॥ (१९७-द्वि०) जंपति पञ्चक्खाणं अपेरिमाणाय "होति सेयं ति" । जेसिं "ति संपरिमाणं तं दृटुं आससा होति ॥३०० १॥" १ सदोस को हे त । २ ‘म्मऽवि को । ३ गोष्टा -इति प्रती । ५ णहि जीवाओ इति प्रती । ५ भावातो जे। ६ दमुक्खो हे । ७ एषा हेसम्मता नियुक्ति गाथा । ८ उजीवविहियं को हे, ज्जीव वहियं त । ९ पच्चक्टवाणं दी हा म । १० सेयं दी हा म। ११ अपरि जे हे दीहा म, अपरी त। १२ णाए को है। णाइ त । माणेण दी हाम। १३ होइ काय व्यं । दी हा म । १५ तु को हे त । १. तु को हे त दी हा म । १६ परिं हे, परी ती द हा म । १७ एषा हेसम्मता नियुक्तिगाथा ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338