Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 306
________________ ५७९ नि० ५६६] अबद्धिकनिह्नवः । आसंसा जा पुण्णे सेविस्सामि त्ति' सितं तीये । जेण सुतम्मि वि भणितं परिणामातो असुद्धं ति ॥३००२।। सोतूण गाहा । जंपति गाहा । आसंसा गाहा । यावजीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टम्, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात्परतः पारयिष्यामीत्युपवासप्रत्याख्यानवत् । एवं विधमाशंसादुष्टमशुद्धमित्युभयसिद्धो दृष्टान्तः ॥३०००-२।। विझपरिपूच्छितगुरुवदेसकधितं पि सोंण पडिवण्णो । एयधि जाधे ताधे गुरुणा सयमुत्तो पूसमित्तेणं ॥३००३॥ कि कंचुओ व्व कम्मं पतिप्पतेसमध जीवपज्जते। पतिदेसं सव्वगतं तदंतरालाणवत्थातो ॥३००४॥ विंझ० गाहा। किं कंचुओ गाहा । जीवः कर्मणा स्पृष्ट एव, न बद्ध इति प्रतिज्ञायां विचारः-स्पृष्टः किं प्रतिप्रदेशमाकाशेनेव, आहोस्वित् कञ्चुकेनेव जीवपयन्ते त्वङ्मात्रे एवेति ? प्रतिप्रदेशं स्पृष्ट इति साध्यते सर्वगतमाकाशवत् कर्म, न कञ्चुकवत् । ततः साध्यधर्मशून्यो दृष्टान्तः । सर्वगतत्वात् ॥३००३-३००४।। अध जीवबहिं तो णाणुवत्तते तं भवंतरालम्मि। तदणुगमाभावातो वज्झंगमलो व्व सुबत्तं ॥३००५।। अध जीवबहिं इत्यादि । अथ जीवाद् बहिः पर्यन्तमात्रे कर्म, एवं तर्हि भवान्तरालि(ले) तत्रा(न्ना)नुवर्तते, पर्यन्तमात्रवर्तित्वात, बाह्याङ्गमलवत् ।।३००५॥ एवं सव्वविमोक्खो णिक्कारणतो व्य सव्वसंसारो। भवमुक्काणं च पुणो संसरणमतो अणासासो ॥३००६॥ एवं गाहा । एवं च सर्वस्यैव मोक्षः कर्मानुगमविरहितत्वात्, उभयसिद्धमुक्तवत् । स च नेष्यते सर्वमोक्षः, संसारस्य प्रत्यक्षसिद्धत्वात् । ततश्चास्याः प्रतिज्ञायाः प्रत्यक्षानुमानार्गमलोकविरुद्धत्वाद् न सर्वमोक्षः । एवं तर्हि सर्वस्यैव निष्कारणः संसार इति मुक्तानामपि संसारः स्यात् , निष्कारणत्वात् । संसारिणामपि ततश्चानाश्वासः, क्रियावैफल्यं च ॥३००६॥ देहंतो जा वियणा कम्माभावम्मिकिण्णि मित्ता सा ? । णिक्कारणा व जति तो सिद्धो वि ण वेतणारहितो ॥३००७।। १ ति को । २ तोए को हे । ३ तु को ह त । ४ ण पडिवण्णो सो को हे। ५ प्रति प्रति इति प्रतौ । ६ अत्र 'अतश्चान्तराठे कर्मणोनवस्थान' इत्यधिकं प्रती । ७ विमु हे। ८ णड़ को । ९ गमनलो इति प्रतो । १० किनि' को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338