Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 304
________________ ५७७ नि० ५६६] अबद्धिकनिह्नवः । पंचसता चुलसीता तइता सिद्धिं गतस्स वीरस्स । तो अञ्चेद्धियदिट्ठी दसपुरणगरे समुप्पण्णा ।।२९९१।। दसपुरेणगरुंच्छुघरेऽज्जरक्खिते पूसमित्ततियगं च । 'गोट्ठामाहिलणवमट्ठमेसु पुच्छा य [१९७ प्र०]विझस्स ॥२९९२॥ सोतूण कालधम्मं गुरुणो गच्छम्मि पूसमित्तं च ।। ठविर्य गुरुणा ईल गोहमादिलो मच्छिरितभावी ॥२९९३॥ "वोसु वसहीए" ठितो छिद्दण्णेसणपरो य स कतायि" । विझस्स सुणति पासेऽणुभासमाणस्स वक्खाणं ॥२९९४॥ पंचसता चुलसीता इत्यादि गाथाचतुष्टयं स्फुटार्थम् ।।२९९१-९४॥ कम्मप्पवातपुव्वे बद्धं, पुढे णिकायितं कम्मं । जीवपते सेहि समं "सूइकलावोवमाणातो ॥२९९५॥ कम्मप्पवातपुत्रवे इत्यादि । कर्मप्रवादपूर्वे कर्मचिन्तायां जीवप्रदेशैः सह किञ्चित् कर्म बदमेव अकपायस्येर्यापथबन्धनवत् कालान्तरस्थितिमप्राप्यैव विघटते, शुष्ककुट्यपतितचूर्णमुष्टिवत् । किञ्चिद् बद्धं पुष्टं(स्पृष्टं)च आईलेपकुन्ये(इये) सस्नेहचूर्णवत् । किञ्चिद बद्धं पुष्टं(स्पृष्टं) निकाचितं च आर्दै कुड्ये श्लेपादिबद्धहस्तप्रतिलिप्तलेपनिकादिघट्टितकुड्यात्मसाद्भूतकटकशर्करादिवत् । अथवा सूचीकलापोपमानात् उपमानम् सूचोकलापदृष्टान्ताद्वा त्रिविधं कर्म द्रष्टव्यम्-तद्यथा-परस्परं संयोगमात्रपुत्रीकृतसूचीवत् बद्धं कम जीवप्रदेशसंयोगमात्रत्वात् । अथवा सुदृढलोहबन्धनकबद्धधनसूचीकलापवद् बद्धं पुष्टं(स्पृष्टं) च । अथवाऽग्निप्रभया दृढलोहबन्धनबद्धधनप्रबद्धानीतसूचीकलापवद् बद्धं पुष्ट(स्पृष्टं) निकाचितं चेति ॥२९९५॥ तत्राद्यस्यानिकाचितस्य बद्धपु(स्पृ)ष्टप्रकारस्य कर्मणः अमी व्यापारा भवन्ति - ओझेट्टणमुक्केरो "संछोभो खवणमणुभवी वा वि । अणिकाइतम्मि कम्मे णिकाइते पायमणुभवणं ॥२९९६॥ ओअट्टणमुक्केरो इत्यादि । कर्मणो जीवपरिगृहीतस्याप्टौ करणानि१ भब्बर्द्ध को, अबद्धि हे, भवद्धियाणदि दी हा, अब्बद्धिगाण दि म, व्वट्रिय त । एषा हे मता नियुक्तिगाथा । २ पुरे नहा। ३ रुत्थघ त । उजरक्खिय को हे दी हा म, विखय त। ५ तिगयं हे । ६ गुटा म । ७ वअट्ठ म, मद्धमे त । एषा हेसम्मता नियुकिगाथा । ८ वियं को हे त । ९. किल को हे त । १० मरि को हे त । ११ वीम को, हे । १२ हीऍ को। १३ बयाई को, कयाए । १४ मूई हे त। १५ उव्व को हे त । १६ संथोभो हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338