Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ५६६] त्रैराशिकनिहवः ।
५७५ चित् त्रिजम् . तस्याऽऽपणः, श्रीन वा धातु-मूल-जीवान् कायति त्रिकम , को क्षितौ त्रिक तस्याऽऽपणः कुत्रिकापण:--पृथिवीमानमत्य(क्ष्य विशेषापादानेऽपि तदेकदेशानयनाद- कृती भवति, अर्थप्रकरणशक्त्यपेक्ष्य वात, घट(टा)नयनचोदनायामेकघटानंतृवत् ।।२९७९-८०॥
एतप्रमाणदर्शनाय गाथाद्वयम्जध घेडमाणय भगिते ग हि सव्वाणयण सभवो किंतु । देसादिविसिह चिय तमत्थवसतो समप्पति ।।२९८१॥ पुढवि ति तथा भणिते तदेगदेसे वि पगरणवसातो । लेलुम्मि जायति मती जया तथा लेखंदेसे वि ॥२९८२।।
जध घडमाणय । पुढवि त्ति तथा । इत्यादिर्गतार्था ।।२९८१-८२।। लेलुद्दयावेक्खार्य तथ वि तदेसभावतो तम्मि । उवयोगे णोपुढवी पुढवि च्चिय जातिलक्खणतो ॥२९८३।। __लेलुइयावेखाय गाथा । लोष्टद्रव्यं यथोक्तप्रमाणेन सकला पृथिवाति लक्षणादवगम्य तदेकदेशो लोप्टावयवो लोटवद् 'नोपृथिवी इति व्यपदेदा उपचारात् सिद्धः पृथिव्या एव, तजातिलक्षणत्वाल्लोप्टावयवस्यापि । एवं 'पृथिवी' 'अपृथिवी' 'नोपृथिवी' इति प्रश्नत्रयं गतम् ।।२९८३॥ ___ 'नो अ]पृथिवी' इति चतुर्थः प्रश्न उच्यते - पडिसेघदुगं पर्यंती गमेति जं तेण णोअपुढवि त्ति । भणिते पुढवि ति गती देसणि सेहे 4 तदेसो ॥२९८४॥
पडि सेधदुगं । द्वौ प्रतिषेधौ प्रकृतिं गमयत इति नोअपृथिवी पृथिव्येव अथवा देशप्रतिपेधवादी 'नो' शब्द इति अपृथिव्या जलादीनामे कदेश उपचाराद् नोअथिवी' इति ।२९८४॥
एवं कुत्रिकापणदेवः पृथो(ष्टो) देशविशेषोपचारं प्राप्य[१९६-द्वि०]उवयारातो तिविधं भुवम भुवं णोभुवं । सो देति । णिच्छयतो भुवमभुवं तध सावयवाई सव्याई ।।२९८५।।
उवयारातो तिविध । भुवं पृथ्वीम्, अभुवमपृथिवीम्-जलादि, नोभुवं नोपृथिवीम्- .. लोष्टैकदेशं प्रयच्छति । नोअपृथिवीं पृष्टः पुनरपि पृथिवीमेव । अथवा जलादीना
१ प३ को।, २ टेलु को हे। ३ नास्ति तप्रत्याम् । ४ लेटर को है । ५ लेट्छुई हे लेटठुद हे। ६ खाए को हे। ७ "वयारो को हे त । ८ "ढवि हे । २ वयवो लो. इति प्रतौ । १० पगइ को हे त। ११ वि को हे। १२ च को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338