Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 300
________________ नि० ५६६] त्रैराशिकनिहवः । रूवरसगंधफासा संखा परिमाणमधे पुधत्तं च । संजोगविभाग परापरत्त बुद्धी सुहं दुक्खं ।।२९७३॥ इच्छादेसैपयत्ता एत्तो कम्मं तयं च पंचविधं । उखेवणेऽवक्खेवण पसारणाऽऽकुंचणं गमणं ॥२९७४॥ सत्ता सामण्णं पि य सामण्ण विसेसता विसेसो य । समवायो य पत्थो छच्छत्तीसप्पभेदा य ॥२९७५॥ भू-जल-जलणाणिल । रूवरस० । इच्छादेसपयत्ता । सत्ता सामणं । औलुक्याभिप्रायेण सर्वमेव जगत् षट्पदार्थसङ्ग्रहम् । ते च पडपि पदार्था मूलभेदतः पत्रिंशत्प्रभेदाः । तत्र द्रव्यगुणकमसामान्यविशेषसमवायाः पट् पदार्थाः । द्रव्यं नवभेदं भूजलादि-पृथिव्यापः तेजो वायुराकाशं कालो दिगात्मा मन इति । तथा रूपरसगन्धस्पर्शाः संख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परवापरत्वे बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना गुणा: सप्तदश । उत्क्षेपणमपक्षेपणमाकुचनं प्रसारणं गमनमिति पञ्च कर्माणि । एवं द्रव्यगुण कर्मत्रयं एकत्रिंशत्प्रभेदम् । सामान्य द्विप्रकारम्-महासामान्यं सत्ता, अपान्तरालसामान्यं चानुप्रवृत्तिलक्षणं द्रव्यगुणकर्मत्वं द्रव्यगुणकर्मगतम् दव्यत्वं गुणत्वं कर्मत्वम् सामान्यानि विशेषाश्चेति उभयरूपः सामान्यविशेषः । अन्त्यविशेषोऽन्त्यबुद्धिहेतुर्विशेष एव । इहबुद्विहेतुश्च कार्यकारणभूतानां गुणगुणि. रूपाणामाश्रयाश्रयिरूपसामान्यादीनां च समवाय इति । एतेऽपि पञ्च पदार्थाः एकत्रिशता पूर्वेः सह षट्त्रिंशद् भवन्ति ॥२९७२-२९७५।। एका(पा मेकै कस्मिन् प्रश्नाश्चत्वारः-- पयतीय अकारेणे' णोकारोभयणिसेधतो सब्वे । गुणिता "चोतालसतं पुच्छाणं पुच्छितो देवो ॥२९७६॥ पयतीय इत्यादि । प्रकृतिनिरुपपदं स्वरूपमेव, तया प्रकृत्या प्रथमः, आ(अ)कारेण नत्रा वा लुप्तनकारण पर्युदासवृत्तिना द्वितीयः, नोकारेण तद्देशविशेषप्रतिषेधार्थन तृतीयः, प्रतिपेधद्वयेन सहितेन चतुर्थः प्रश्नः। एवं पत्रिंशञ्चतुर्गुणाश्चतुश्चत्वारिंशदधिकं शतं प्रश्नानां पृष्टो देवः प्रतिवचनं वाचा प्रयच्छति ॥२९७६॥ १ गन्ध दी। २ ‘महमह हे । ३ पुडुत्तं को हे दी। ५ विजोग त । ५ ‘दोस' को हे दी त । ६ मणक्खें' जे । णपक्खें त। ५ पयथा को हे त दी । ८ छछ हे दी । ९ दिरूपं द्रव्यत्वं कर्मत्वं च । सा'-इति प्रतौ । १० पगईए को हे दी त। ११ रेण को हे दी त । १२ ओयाल हे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338